SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7788 A DESCRIPTIVE CATALOGUE OW End : ... अथेति । पुरुः महान् जवो वेगः तेन योगात् । पूर्यते वर्धत इति पुरुः । कु(रि)त्यधिकृत्य पृच्छती(पृभिदी)त्यादिना कुप्रत्ययः । अतो हेतोः दूरसंस्थमुर्वीविभागं नेदयत् अन्तिकं कुर्वत् आपूर्वात् याते (लीङि रूपम् । गाधेययज्ञरक्षार्थ . . . . . . . राघवः ।। . कृत्वा तत्कार्यमासाद्य सीतां चागात्पुनः पुरम् ॥ Colophon: व्याख्याने भट्टिकाव्यस्य श्रीधरीये मनोहरे । सीतापरिणयो नाम द्वितीयः सर्ग आगमत् ॥ अथ रामप्रवासादि वर्णयन तृतीयसर्गमारभ(माणो)रामस्य पहाभिषेकोद्योगरूपां तद्भूमिकामाह-वधेनेति । सङ्खये युद्धे पिशिताशनानां वधेन हननेन। पादपीठेन सह वर्तमानं तस्य रामस्यादिक्षत् । एवंविधं कारयेत्यादिष्टवान् । स्वरितेतो दिशेर्नुहि शल इगुपधेति क्सः । क्रियाफलस्यानात्मगामि. No. 11617. भट्टिकाव्यम् , जयमङ्गलामुग्धबोधिनीव्याख्यासहितम्. BHATTIKÄVYAM WITH THE COMMENTARIES JAYAMANGALĀ AND MUGDHABODHINI. Substance, paper. Size, 80 x 6 inches. Pages, 44. Lines, 23 on a page. Character, Telngu. Condition, good. Appearance, new. Contains the first 26 stanzas of the first Sarga with two commentaries thereon, viz., Jayamangala and Mugdhabodhini. In the introduotory stanzas of the former commentary, the author of the text is stated to be Bhatti, son of Svāmia, while in the latter commentary the author Bhatti stated to be Bhartrhari. The author of Mugdhabodhini is stated to be Bharata, son of Ambaştha Gaurânga Mallika. He salutes Sankara and mentions Kavikal padruma (of Bāpadēva). See also Notioes of Sanskrit MSS. by Rajendralala Mitra, Vol. VI, Page 144. Beginning of the Jayamangalā : प्रणिपत्य सकलवेदिनमतिदुस्तरभट्टिकाव्यसलिलनिधेः । जयमङ्गलेति नाना नौकेव विरच्यते टीका । For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy