SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 7782 This is an epitome of the Mahābhārata in 20 Sargas. By Agastya. The fly-leaf contains the following note. Copying was finished on the 28th October 1831. This was compared by Devarakonda Viréśvara Sastri and Garimalla Venkayya and corrected. The signature of Virēśva a Sastri is added in attestation of this statement. Beginning : A DESCRIPTIVE CATALOGUE OF * Acharya Shri Kailassagarsuri Gyanmandir अस्त्यत्रिनेत्रप्रभवः कलात्मा शशीति नक्षत्रगणस्य नाथः । यं वारिजश्री हरमाप्तवाचो वामं हरेर्लोचनमामनन्ति ॥ सेव्यः सुराणां हिमवर्षिपादः सम्भावनीयः शिरसा शिवेन । महीप्रभर्तेव तमोऽपहन्त्रीं यः कौमुदी दिव्यनदीं प्रसूते ॥ न जाह्नवीयैश्व न यामुनैश्च न चापरासां सरितां पयोभिः । यस्योदयेनैव सुजातनाम्नो बह्वीयसी वृद्धिमुपैति वार्धिः ॥ बुधस्ततोऽभून्नवसु ग्रहेषु रलेषु मुक्ताफलवन्मनोज्ञः । यः कर्दमापत्यमिलाभिधानं पर्यग्रहीत् पश्वशरायुधतिः ॥ तस्यात्मजोऽभूत् पुरुहूतसारः पुरूरवा भूवलयस्य गोप्ता । नारायणोरुप्रभवां स्त्रियं यो जयश्रिया सार्धमलब्व दैत्यात् ॥ तस्यायुरायुर्दमनो रिपूणानासीदनूनः स्वगुणैस्तनूजः । हृप्यद्धरित्रीपुलकाङ्कराभा रराज वस्याध्वरयूपराजिः || पुत्रस्तदीयो नहुषोऽधिरूढस्त्रिविष्टपं पुण्यपरम्पराभिः । कुत्रापि सुत्राणि चिरं प्रणष्टे स्वाराज्यमिन्द्रः स्वयमेव चक्रे ॥ अजायतास्मादनघो ययातिः पेष्टुं द्विषामुच्चलितस्य यस्य । नभस्युदीर्णो बलरेणुरासीद्वनो यशःकैतकजन्महेतुः ॥ पुण्यैस्ततस्तस्य बभूव पूरुः क्रोधोदितां दैत्य पुरोधसो यः । गुरोर्निदेशान्निजवंशलक्ष्म्याः प्रागेव जग्राह जरां प्रहृष्टः || तदन्वयोदन्वति जन्मभाजामुदग्रतेजोभृतदि ड्युखानाम् । मध्ये बहूनां भरतः प्रतीतो राज्ञां मणीनामिव कौस्तुभोऽभूत् ॥ * सेनासु येनासुरनायकानां नीतासु शान्ति निशितैः क्षुरप्रैः । शरासनं शातमखं नवानामम्भोमुचामाभरणं बभूव ॥ गोत्रे तदीये महति प्रशस्तो बभूव हस्ती महनीयसत्त्वः । यः शत्रुशुद्धान्तवधूमुखेषु तमालपत्रापचयं वितेने ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy