SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TAE SANSKRIT MANUSCRIPTS, 7781 इति श्रीदेवयार्येण कृते श्रीपतिसूनुना । प्रसन्नरामे काव्येऽस्मिन् सप्तमः सर्ग ईरितः ।। Colophon: इति प्रसन्नरामायणे सप्तमः सर्गः ॥ बालकाण्डः समाप्तः ॥ End: कुर्वन्यज्ञाननेकांस्तरणिकुलभवो वाजिमेधान्सुमेधा नष्टातकाभिशङ्कामखिलवसुमती पालयन्पुण्यकीर्तिः । रामो धर्मार्थकामैरिव भरतमुर्धातृभिर्भक्तिननैरन्यायोध्यामयोध्यामतुलभुजबलः श्रीमतीमध्युवास ॥ ५५ ॥ मध्ये दुग्धपयोनिधेर्मणिमयद्वीपे सकल्पद्रुमे चञ्चत्काञ्चनमण्टपे श्रितमहासिंहासने श्रीमति । आसीनामलपङ्कजेऽष्टदल • • • • • • • • • • . . . . . . . . . दयस्व सुयशोराशे दयाशेवधे ।। Colophon: यस्य श्रीपतिदीक्षितो जनयिता . . . . . . . . • . . . . . . . . . . . . . . . . . . । काव्यं देवनदीक्षितेन कविना तेन प्रणीतं जगत्याशैलावनिसागरं विजयतामाचन्द्रमातारकम् ॥ इति श्रीदेवयार्येण कृते श्रीपतिसूनुना । प्रसन्नरामे काव्येऽस्मिन् सौ द्वाविंश ईरितः ॥ इति प्रसन्नरामायणे द्वाविंश[ति स्सर्गः ॥ इति प्रसन्नरामायणे युद्धकाण्डः समाप्तः ॥ The scribo adds इति श्रीहरितकुलोद्भवेन वरदराजसुतेन श्रीनिवासेन लिरिवतमिदं प्रस. नरामायणं सम्पूर्णम् ॥ No. 11608. बालभारतम. BALA BHARATAM. Pages, 171. Lines, 23 on a page. Begins on fol. 355a of the MS. described under No. 5775. Complete. For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy