SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir IfE SANSKRIT MANUSCRIPTS. 7779 स्तोतं तदद्वाहकथैक्यचित्रप्रबन्धलक्ष्यादहमत्सहिष्ये ॥ बाणः सुबन्धुः कविराजसंज्ञो विद्यामहामाधबपण्डितश्च । वक्रोक्तिदक्षाः कवयः पृथिव्यां चत्वार एते न हि पञ्चमोऽस्ति ॥ श्रीमानभूदाहितलोकसीमा समुन्नतः सद्गुणरत्नभूमिः । महीभृदीशो यशसा हिमाद्रिः श्रुतः क्षितौ भीप्मक आत्तसत्त्वः ॥ संश्रीयमाणो विबुधैः समन्तादलङ्घनीयो भृतबन्धुरागः । स्थितो गुरुत्वेऽनुपमेय एकः शक्तया स्म यो भूमिभिमां बिभर्ति ।। नाम्नाकृतोमेशसमानधाम्ना सा रुक्मिणी रत्नततीढिजेभ्यः । प्रयच्छता नाम गुणस्य वेत्रा पित्रा स्वमित्राभिवृतेन तेन ॥ महत्या सम्पच्या सह पुरवरे तत्र वसतां जनानां देवानामपि रिपुजयाशा दृढतरा । कुमारी सा पित्रोरपि च परयानन्दधुरया कलेवेन्दोराद्या प्रतिदिवसमावर्धत शुभा ॥ Colophon: इत्थं काव्ये पार्वतीरुक्मिणीये हृद्ये विद्यामाधवीयेऽत्रः सर्गः । (श्रीशब्दादिः संपदानन्दमूर्धा स्पष्टार्थोऽभूदादिमोऽयं) समाप्तः ।। End: Colophon: एवं नाम्ना पार्वतीरुक्मिणीये हृद्ये विद्यामाधवीयेऽत्र सर्गः । श्रीशब्दादिः सम्पदानन्दमूर्ती संपूर्णोऽभूदद्वितीयो द्वितीयः ॥ वधूनां स्वजात्यादिभेदानुरूपैः मनोमोहर्मोहनैभारभेदैः । कृतानन्दसम्पत्तिभिस्ते युवानः स्मराधूतनिद्रा निशान्तामनेषुः ॥ Colophon: इह सुमहति काव्ये पार्वतीरुक्मिणीये शुभमवसितराजन(त् )सम्पदानन्दचिह्नम् । नवममनवमार्थं सर्गमाधत्त सश्री पदमुरवमिति विद्यामाधवः पण्डितेन्द्रः ॥ नवमः सर्गः समाप्तः ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy