SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End: रम्भोरुपादपद्मां तां पीतवस्त्रसमाकुलाम् । ध्यायेऽहं बगलां देवीं सर्वारिष्टविनाशनीम् ॥ भुवनविजयदक्षा पुष्पबाणेक्षुचापा जयतु विविधरूपान् दर्शयन्ती जनानाम् । अरुणतरणिशोभा श्वेतवासो वसाना * THE SANSKRIT MANUSCRIPTS. जयति निखिललोकान् जीवनी मोहिनीयम् || www.kobatirth.org * पाशाङ्कुशौ च वरदाभयहस्तधारी पीताम्बरी कनकभूषणभूषिताङ्गी । आषोडशाक्षर • वृतपद्मवासी एकाक्षरी त्रिभुवनाधिपतिं नमामि ॥ · ** * No 11439 बन्दीस्तोत्रम्. BANDISTŌTRAM. Pages, 5. Lines, 6 on a page. Begins on fol. 140a of the MS. described under No. 2421 and not on fol. 143a as stated therein. Complete. नरवाहन उवाच नारद उवाच Same work as that described under No. 10791, but with an introduction and a different end which are given below. Beginning: अस्य श्रीबन्दीस्तोत्रमन्त्रस्य विभीषण ऋषिः, जगती देवता । मम समस्तबन्धनिवृत्त्यर्थे जपे विनियोगः । Acharya Shri Kailassagarsuri Gyanmandir - * ब्रूहि तार्क्ष्य कथं मुक्तः सुघोरान्नागबन्धनात् । दृढात्मा रुचितो बन्धादृजुबुद्धिः स राघवः ॥ 7679 For Private and Personal Use Only छन्दः, देवेन्द्र किं विषण्णोऽसि गृहाण स्तोत्रमुत्तमम् । प्रबन्धमोचनं नाम बन्दीप्रीत्तिकरं शुभम् ॥ श्रीरामो
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy