SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7678 A DESCRIPTIVE CATALOGUE OF A eulogy, on Vēdāntadēśika : apparently by a disciple of Nșsimhaguru of Vatsagotra, who was a disciple of Võnkāțārya and Ranganāthayati. Beginning: स्वस्तये हस्तविन्यस्तपुस्तकं हयमस्तकम् । अस्तु मे निस्तुलं वस्तु श्रीस्तनस्तबकादरम् ॥ वात्स्यं नृसिंहगुरुवर्यमुदारचर्य श्रीवेङ्कटायचरणाश्रयणप्रवीणम् । श्रीरङ्गनाथयतिवर्यदयोदयोद्यदध्यात्मविद्यमनवद्यमहं प्रपद्ये ॥ अनवीनगवीशिरोविहारिण्य(न)पायेऽपि हरे(रौ) रमासहाये । सनवीनशिरोमणी गुरौ मे सदृशो वेङ्कटदेशिकेऽस्तु भावः ।। वेदान्तदेशिकमणिर्हदये मदीये मोदास्तरङ्गयतु मोहमहान्धकारम् । निर्मूलयान्निजघृणाघृणिभिः कटाक्षपातैरनन्तगुरुकुञ्जरपुण्यपुजः ।। End: घण्टाघुण्टभिदं गुरुः स मुरभिद्धण्टेति घण्टापथे श्रीशौलादिषु शुद्धबुद्धहृदयः(यः)कः (के)श्रद्दधीते(रन्)न तत् । यहादप्रभवान्निनादविभवान्नीचाः पिशाचा यतः प्रच्छन्नाः प्रकटा दिशासु दशसु द्रागेव विद्राविताः ॥ (0) SAKTI. No. 11438. देवीस्तोत्रम्. ___DÉVISTOTRAM. Pages, 2. Lines, 6 on a page. Begins on fol. la of the MS. described under No. 11335. Complete. A eulogy on the goddess Dāvī and her different manifestations. Beginning: उष्ट्रारूढातिक्रुद्धां विरलसुवदनां मुक्तकेशी विवस्त्रां पाशेनाबद्धसाध्यां प्रकरविकरुणोच्चाङ्कुशेनैव देवीम् । मानीं त्वां चर्वयन्ती मलिनमदमयीं भूतसङ्घः सुसेव्यां वन्देऽहं धूमिकाख्यां विमदमदरूपोच्चाटनामुग्रहस्ताम् ।। For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy