SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7270 A DESCRIPTIVE CATALOGUE OF End: इति बुक्कपट्टणकुलाम्बुधीन्दुना तनयेन तातगुरुवेङ्कटाम्बयोः पदवाक्यमानपदवीपटीयसः सहजेन वेङ्कटगुरोः कृतकतोः । कृतिरण्णयार्यविदुषा विनिर्मिता गुरुसार्वभौमगुणरत्नरञ्जिता । कृतिनां मुदेऽस्तु निरवद्यमाधुरीलहरीधुरीणपदबन्धबन्धुरा । Colophon: आचार्यस्तुतिः संपूर्णा ॥ No. 10601. आचार्याष्टकम्. ____ACARYASTAKAM. Pages, 5. Lines, 7 on a page. ___ Begins on fol. 280 of the MS. described under No. 9682, wherein it is given as Vēdāntadesikāştaka in the list of other works given therein. Complete. Eight stanzas in praise of Vēdāutadēsika. Beginning: निजा_दिव्याविर्भवनसमये स्वप्नविधया स्वभक्तस्य व्याख्यारिदरविलसत्पुस्तककरः । अभूद्यः प्रत्यक्ताः पुनरपि हयग्रीवभजनं स्थितः सत्यागाले स जयति वसन् देशिकमणिः ।। सुत्रामवैरिजनवित्रासनस्वनपवित्रात्मवादविजिता द्वित्राणि यद्विरुदपत्राणि वीक्ष्य नतवक्त्रा नमन्ति कथकाः । अत्राणचेतनपरित्राणदक्षिणमपत्रासमिच्छथ जना मित्राण्यनन्तगुरुपुत्रातिपावनपदत्राणमेव शरणम् ॥ १ ॥ End: सायं संफुल्लमल्लीकुसुममधुधुनीधीरणानां झरीणां सारं सारस्वतीनां चुलकयति यदीयोक्तिरानीतमुक्तिः । तस्मै त्रैविद्यचूडाप्रतिभटशमनोत्कण्ठवैकुण्ठघण्टा. ख्याताभिख्याय भद्रं गुणगणनिधये देशिकेन्द्राय भूयात् ॥ For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy