SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS, 7269 वतंसश्रीकाञ्चीनगरनायकताताचार्यभागिनेयवाजपेयसर्वपृष्ठाप्तोर्यामादियाज्यात्रेयवंशमौक्तिकीभवदप्पयार्यतनूभवस्य श्लेषयमकचक्रवर्तिनो रघुनाथार्ययज्वनस्तनयेन श्रीनिवासकृपातिशयसुविदितस(न)येन श्रीकाञ्चीनगरवास्तव्येन श्रीवेङ्कटाचार्ययज्वना विरचिता श्रीवेदान्ताचार्यस्तुतिः संपूर्णा ।। No. 10600. आचार्यविंशतिः. ___ACARYAVIMSATIH. Pages, 4. Lines, 7 on a page. Begins on fol. 129a of the MS. described under No. 9706. Complete. Twenty stanzas in praise of Velantadesika : by Aanayārya, 801 of Tataguru and Vônkatīmbā and brother of Vēnkațaguru. Beginning: सह रमया मुकुन्दमपि सूत्रवतीदयितं शठरिपुनाथपङ्करुहलोचनदाशरथीन् । हृदि कलयामि यामुनपराङ्कुशदासयतिप्रवरमुखान् समममरगुरूनपि तद्गुरुभिः ।। क्व भुवनसङ्घलम्बिमाहमा निगमान्तगुरुः कपुनरहं मितंपचकथापथजाङ्घिकधीः । अपि तु सरस्वती मम नुनूषति धूतभया तदपि तदीयदिव्यकरुणापरिणाहबलात् ॥ उदितसितोर्ध्वपुण्ट्रमुपवीतशिखारुचिरं हृदयतटोपलक्ष्यतुलसीनलिनाक्षसरम् । रथपदकम्बुबिम्बपरिचुम्बिभुजद्वितयं धृतधवलांशुकं हृदि भजे निगमान्तगुरुम् ॥ For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy