SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7622 A DESCRIPTIVE CATALOGUE OF Sajne text as the above, but with the addition of a commentary called Hamsī by Rāmachandrakavi, son of Laksminārāyaṇa of Bhargavagotra. In this commentary it is stated that Magūrakavi composed this eulogy on the Sun-god to get himself cured of white leprosy with which he became afflicted in consequence of a curse pronounced on him by his daughter for having lescribed hier in an orotic stanza, the father and the laughter not having recognised each other at the time. Beginning: जम्भारातीभकुम्भोद्भव (. . . .) भानवो भानवीयाः ।। श्रीसूर्य देवसङ्घः प्रतिदिनमृषिभिश्चार्चितं चर्चितं यैब्रह्म ब्रह्माण्डदीपं शिरसि धृतशयैरास्तुतं वालखिल्यैः । सिद्धैः सिद्धान्तविद्भिः सततमभिनुतं प्राणदं प्राणिनां ता. न्वन्दे तं देवदेवं जगदिदमखिलं यः पुनाति स्वपादैः ।। काहं मन्दमतिर्वाणी मयूरस्य कवेः क च । तथापि कृपया शम्भोः सूनोस्तां विवृणोम्यहम् ॥ व्याख्या हंसीति नाम्नेयं रामचन्द्रेण निर्मिता । मानसं विदुषी शश्वन्निर्मलं संचरत्वसौ ।। अत्र खलु देशान्तराचिरसमयागतेन स्वसुतामजानता तत्रभवता मयूरनाम्ना कविना स्नानार्थमागता सा एणीदृशः पाणिपुटे निरुद्धा वेणिविरेजे शयनोस्थितायाः । सरोजकोशादिव निस्सरन्ती श्रेणी घनीभूय मधुवनानाम् ।। इत्यनेन वर्णिता । ततः सापि रुषा पितरम जानती ऋद्धा सती जन्मान्तराधिगतकर्मविपाकमेनं कुष्ठी भवेति शशाप। ततः श्वेतकुष्ठाङ्गः सोऽपि - 'हुताशनाद्भतिमिच्छेज्ज्ञानमिच्छेन्महेश्वरात् । आरोग्यं भास्करादिच्छेन्मोक्षमिच्छेजनार्दनात् ॥ For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy