SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7595 श्लाघ्यः पुत्रो न भवति किल स्वस्य वस्तुः सकाशात् धत्ते कैश्चित् क्वचिदपि गुणैर्यः समुत्कर्षरेखाम् । इत्थं वाञ्छन् पितुरधिकतां पञ्चवक्रस्य नूनं षष्ठं बिभ्रद्वदनमपरं पातु विधं विशाखः ।। एको देवः स जयति शिवः केवलज्ञानमूर्तिदेवी सा च त्रिभुवनमिदं यद्विभूतिप्रपञ्चः । यत्कूटस्थं मिथुनमविनाभावसम्बन्धयोगान्मिश्रीभूतं तदखिलजगज्जन्मबीजं नमामि || End: । अप्येकाक्षरजल्पितैरपि शिशोः प्रीतिर्गुरूणां भवेत् तस्मान्मद्वचनं मलीमसमपि स्यात्तुष्टिहेतुस्तव । श्रान्तस्त्वद्गुणकीर्तनात्किमपि यत्पुण्यं मयोपार्जितं तेन स्ताद्भवनान्तरेऽपि गिरिश त्वय्येव भक्तिर्मम ।। महाकालेन सेव्यन्तामामोदेन विरक्तया । संसारोद्भूतदेहः सन् स्वरूपहरणक्षमम् ॥ द्विजो दक्षिणदेशीयो नवग्रामविनिर्मितः । हलायुधबुधः शम्भोरिमां स्तुतिमचीकरत् ॥ Colophon: हलायुधस्तवः संपूर्णः ॥ No. 11272. हलायुधस्तोत्रम्. HALĀYUDHASTOTRAM. Pages, b. Lines, 36 on a page. *Begins on fol. 676 of the MS. described under No. 1493, wherein it has been omitted to be included in the list of other works. Complete. Same work as the above, but without colophon. For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy