SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4594 A DESCRIPTIVE CATALOGUE OF No. 11270. साम्बशिवस्तोत्रम्. SĀM BASIVASTOTRAM. Pages, 2. Lines, 8 on a page. . Begins on fol. 46a of the MS. described under No. 369. * Complete. Stanzas in praise of Śiva and Pārvatī stated to have been uttered by Visnu. Beginning: नमः शिवाभ्यां नवयौवनाभ्यां परस्पराश्लिष्टवपुर्धराभ्याम् । नगेन्द्रकन्याटषकेतनाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ नमः शिवाभ्यां परदेवताभ्यां वधूवराभ्यां वनजेक्षणाभ्याम् । वरप्रदाभ्यां वररक्षकाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ Emd: . . . प्रवालशुद्धस्फटिकप्रभाभ्यां प्रासादपञ्चाक्षरसंस्थिताभ्याम् । प्रकल्पचिच्छक्तिसदाशिवाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ इति स्तुत्वा महादेवं देव्या:] सार्ध महेश्वरम् । प्रणम्य शिरसा साम्बं हरिस्तस्थौ शिवाग्रतः ॥ No. 11271. हलायुधस्तोत्रम्. HALĀYUDHASTOTRAM. Pages, 25. Lines, 5 on a page. Begins on fol. 26a of the MS. described under No. 2550. Complete. A work in praise of Siva: by Halāvudba, who is said to be a native of Navagrăma in Southern India. Beginning: विघ्नं निघ्नन् द्विरदवदनः प्रीतये वोऽस्तु नित्यं वामे कूटः प्रकटितबृहद्दक्षिणस्थूलदन्तः । यः श्रीकण्ठं पितरमुमया श्लिष्टवामार्धदेहं दृष्ट्वा नूनं स्वयमपि दधावर्धनारीश्वरत्वम् ॥ For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy