SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7251 भरताय परं नमोऽस्तु तस्मै प्रथमोदाहरणाय भक्तिभाजाम् । यदुपज्ञमशेषतः पृथिव्यां प्रथितो राघवपादुकाप्रभावः ॥ वर्णस्तोमैर्वकुलसुमनोवासनामुद्दहन्तीमाम्नायानां प्रकृतिमपरां संहितां दृष्टवन्तम् । पादे नित्यं प्रणिहितधियं पादुके रङ्गभर्तुस्त्वन्नामानं मुनिमिह भजे त्वामहं स्तोतुकामः ।। End: यदि स्फीता भक्तिः प्रणवमुखवाणीपरिपणं पदत्राणस्तोत्रं हृदि बिभृत रङ्गक्षितिभृतः । निरुन्मादो यहा निरवधिसुधानिर्झरमुचो वचाभङ्गीरेता न कथमव(नु)रुन्धे सहृदयः ।। जयति यतिराजसूक्तिर्जयति मुकुन्दस्य पादुकायुगली । तदुभयधनास्त्रिवेदीमवध्या(न्ध्य)यन्तो जयन्ति भुवि सन्तः ।। Colophon: ___ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्र फलपद्धतित्रिंशी ॥ कवितार्किकसिंहाय (. .) वेदान्तगुरवे नमः ॥ No. 10572. पादुकासहस्रम्. PĀDUKÁSAHASRAM. Pages, 112. Lines, 8 on a page. Begins on fol. 11 2a of the MS. described under No. 9001. Complete. Same work as the above, but without the first two introductory stanzas. For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy