SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7480 A DESCRIPTIVE OATALOGUE OF No. 11043. पञ्चक्रोशयात्रामञ्जरी. PAÑCA KROŚAYĀTRĀMAÑJARI. Pages, 12. Lines, 6 on a page. Begins on fol. 1a of the Ms. described under No. 408. Complete. In praise of the sacred place Vārāṇasī, which is situated between two channels named Vārāṇa and Asi and which is said to cover a distance of 5 Krāsas: hy Sarkarinandatirtha, a disciple of Sivanārāyaṇānandatīrtha. Beginning: समीहितार्थदानदक्षपक्षिवाहनाब्जसं.. भवोक्षकेतनादिवाञ्छितार्थदायिनम् । निलिम्पशेखरं प्रभु दयालवालपुञ्जकं रसालमूलवासिनं भजामि विघ्ननायकम् ॥ समस्तवेदवेदिषु(सु)प्रशस्तयोगिषट्पदं निरस्तलोभमोहनादिमस्तके विराजितम । विशुद्धधीजनावलीविनोदमोदभासकं सदाशिवार्यपादकञ्जमञ्जसा भजाम्यहम् ॥ श्रीसदाशिवपादाब्जं नत्वा कश्चित्तदाज्ञया । पञ्चक्रोशम्य यात्रां वै कर्तुं धुण्डिमथास्तुवत् ।। एवं निखिलनिलिम्पपरिबृढपरिपूजितसुन्दरचरणारविन्दं श्रीधुण्डिराज नत्वा नियमासनेन पूर्वदिनमुषित्वा काल्य उत्थाय कृतनिखिलनित्य नैमित्तिकः सकलजगदुदयस्थितिलयनिदानं विश्वेश्वर प्रस्तौति--- एवं सञ्चिन्त्य विश्वेशं भक्त्या परमया मुदा । मणिकर्णीजले सात्वा गातुं समुपचक्रमे ॥ For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy