SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 7479. श्रुत्वा वाक्यं ततस्तस्याः पार्वत्याः पार्वतीप्रियः। कथां मङ्गलसंयुक्तां कथयामास शङ्करः ॥ हे भगवन् महानुभाव ; यहा भगवच्छब्देन भकारो भववाचकः गकारो योगवाचकः भकारगकाराभ्यामन्तादिवर्णलोपात् भवयोगावुच्यते । तदयमर्थः-भवं निहत्य योग ददाति इति भगवान् भवनिर्हरणयोगदाने देयत्वेन यस्य स्त इति भगवान् । End: अथ जौमिनिरुवाच-- श्रुतं महापापहरं महाफलं निवेद्य दित्यै प्रययौ प्रभञ्जनः । अधीत्य सर्व सकलं सलक्ष्यं जगाम सादित्यपदं द्विजोत्तमाः ।। हे द्विजोत्तमाः परमेश्वरात् श्रुतं महाफलं महापापहरं स्तोत्रं दित्यै निवेद्य प्रभञ्जनो वायुः स्वलोकं प्रययौ सा दितिः सर्वं कृत्वं सकलं सार्ध(थ)म् सलक्ष्यं लक्ष्ययुक्तं लक्ष्यः परमेश्वरः तद्युक्तं स्तोत्रं जगामेत्यन्वयः। अथ स्तोत्रस्य उत्पत्तिस्थानं पुराणं सप्रकारमाह-- Colophon : ___ इति श्रीमद्वायुपुराणे उमामहेश्वरसंवादे ब्रह्मप्रोक्तं श्रीनीलकण्ठन्तोत्रं संपूर्णम् ॥ नीलकण्ठस्तुतेष्टीकामकरोदाकरो गिराम् । लक्ष्मीधरकटाक्षेण यूरेडेचयमस्त्रिराट् ।। वचोदेवी विपधीशस्तुतिपञ्चकपञ्चिका। असञ्चारं प्रपञ्चस्य विरिञ्चेरियमञ्चतु ।। The transcripti on of Mahimnasstotra, Malhanastotra, Anamayastötra, Halây dhastotra and Nilakanthastötra with their commentaries is said to have been completed by Mallēsa, son of Saryi Nittala Ramayya, on Wednesday, the 15th of Asvayuja bright fortnight in the year Kilaka, 670 For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy