SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 7456 End: www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF आराध्येशं तदग्रे सुचिरमनुजपन् सुप्रसन्नान्तरात्म भक्त्युद्रेकप्रहृष्यत्तनुरुहनिवहः सप्रमोदाश्रुनेत्रः । नित्यं ध्यानाष्टकं यः पठति परिणतः पार्वतीशप्रसादात् भुक्त्वा भोगानरोगः स भवति सततं दक्षिणामूर्तिमूर्तिः ॥ No. 10992. दक्षिणामूर्त्यष्टकम् - तत्त्वसुधाव्याख्यासहितम्. DAKSINAMURTYAṢTAKAM WITH THE COMMENTARY TATIVASUDHA. Pages, 35. Lines, 16 on a page. Begins on fol. 217a of the MS. described under No. 421. Complete. This commentary on the Dakṣiņamurtyaṣṭaka of Sankarācārya was written by Svayamprakasayati, the disciple of Kaivalyanandayögin, and it is called Tattvasudha. Beginning: मौनव्याख्याप्रकटितपरब्रह्मतत्त्वं युवानं वर्षिष्ठान्तेवसदृषिगणैरावृतं ब्रह्मनिष्ठैः । आचार्येन्द्रं करकलितचिन्मुद्रमानन्दमूर्ति स्वात्मारामं मुदितवदनं दक्षिणामूर्तिमीडे ॥ कैवल्यानन्द योगीन्द्रशुद्धानन्दयतीश्वरौ । नत्वारभे लघुव्याख्यां दक्षिणाशामुखस्तुतेः ॥ इह खलु सर्वज्ञो भगवान् भाष्यकारः लोकानुग्रहैकप्रयोजनकृतशरीरपरिग्रहः सन् सकलवेदान्तदुग्धोदधेः न्यायमन्दरेण विचार निर्मथनात् आविर्भूताद्वैतामृतस्य विन्यास कलशभूतं दक्षिणामूर्तिस्तोत्रं सकललोकानुजिघृक्षया भोक्तृजीवभोग्य जगद्भोगप्रदपरमेश्वर मोक्ष प्रदगुरूणामत्यन्ताभेदबोधकं सकृत्पाठश्रवणार्थमननादिमात्रेण परमपुरुषार्थप्रापकमारभमाणः For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy