________________
Shri Mahavir Jain Aradhana Kendra
End:
7423
Ten stanzas of praise and prayer addressed to God Śiva and attributed to Rāvana. The last quarter of each stanza is the same and craves Śiva's pardon for the faults and sins of the supplicant. Beginning:
www.kobatirth.org
THE SANSKRIT MANUSCRIPTS.
आदौ कर्मप्रसङ्गात् कलयति कलुषं मातृकुक्षौ स्थितस्सन् तन्मूत्रामेध्यमध्ये व्यथयति नितरां जाठरो जातवेदाः । यद्यद्वा तत्र दुःखं कथयति विषमं शक्यते केन वक्तुं क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ||
नग्न निस्सङ्गशुद्धस्त्रिगुणविरहितो ध्वस्तमोहान्धकारो नासाग्रन्यस्तदृष्टिर्विगतभवभयः स्वात्मनिष्ठा कदाचित् । उन्मन्यावस्थायां विगतकलिमलश्शङ्करं न स्मरामि क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो || शिवभक्ताग्रगण्येन रावणेन कृतं महत् । श्लोकानां दशकं पुण्यं पठन् शिवमवाप्नुयात् ॥
No. 10914 अपराधदशकम्.
APARĀDHADASAKAM.
Pages, 2. Lines, 7 on a page.
Begins on fol. 266 of the MS. described under No. 764, wherein it is given as Aparadhastava in the list of other works.
Complete.
Colophon :
Acharya Shri Kailassagarsuri Gyanmandir
Same work as the above, but with the addition of one stanza at the end as given below and without the concluding stanza :करचरणकृतं वा कर्म वाक्कायजं वा
श्रवणनयनजं वा मानसं वाऽपराधम् । विहितमविहितं वा सर्वमेव क्षमेथाः
जय जय करुणाब्धे श्रीमहादेव शम्भो ||
अपराधस्तवः समाप्तः ॥
For Private and Personal Use Only