SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7422 A DESCRIPTIVE CATALOGUE OI Complete. The author of the commentary is Yūrēdēcayamantri, a Niyogi Brahmin. Beginning : अनामयस्तुतेष्टीकां ऊ(यू)रेदेचयमन्त्रिराट् । लक्ष्मीधरकटाक्षेण कुरुते गुरुतेजसा ॥ अथ तत्रभवान् पदवाक्यप्रमाणज्ञः दण्डी नाम महाकविः अनामयं कामयमानः अनामयाख्यां सदाशिवपरां परां स्तुतिमारभते तृष्णातन्त्रे मनसि तमसा (. . .) मुखादस्य मे निष्पतन्ति । तृष्णातन्त्रेति । तृष्णातन्त्रे तृष्णया अतिकामनया तन्त्र्यते विस्तार्यत इति तन्त्रं संसारः भवप्रपञ्चः तस्मिन् मनसि चित्ते तृष्णातन्त्र इत्यर्थः । यद्वा तृष्णातन्त्रे तृष्णादी(धी)ने । End: ___ अनेनैतदुक्तं भवति-एतदनामयाख्यं स्तोत्रं काव्यलक्षणलक्षितम् । काव्यलक्षणं च ध्वनिकारेणोक्तम्---ललितोचितसंनिवेशचारु काव्यमिति । अत्रलोचनकारः । ललितपदेनालङ्कारानुग्रहमाह, उचितपदेन रसौचित्यमिति संनिवेशचारुपदेन वैदर्भी रीतिरुक्ता। अत्रापि चारुपदेन ललितपदेनोदार. पदेन महाकाव्यलक्षणं द्योतितमित्यनुसन्धेयम् ।। Colophon: अनामयस्तोत्रं संपूर्णम् ॥ अनामयकृतेष्टीकामकरोदाकरो गिराम् । लक्ष्मीधरकटाक्षेण यूरेदेचयमन्त्रिराट् ॥ No. 10913. अपराधदशकम्. APARADHADASAKAM. Pages, 2. Lines, 11 on a page. Begins on fol. 19a of the MS. described under No. 120 Complete. For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy