SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Colophon: www.kobatirth.org THE SANSKRIT MANUSCRIPTS. सकलसुकविमित्रेणान्नभोजाह्वयेन प्रणवमयि फलस्य प्राप्तये वाञ्छितार्थम् || Beginning : End : इति श्रीमहात्रिपुराम्बानवरत्नमालास्तुतिः समाप्ता ॥ Acharya Shri Kailassagarsuri Gyanmandir No. 10809. महात्रिपुरसुन्दरीवेदपादस्तवः. MAHATRIPURASUNDARĪVĒDAPĀDASTAVAḤ. Pages, 22. Substance, paper. Size, 8 x 63 inches. Lines, 15 on a page. Character, Telugu. Condition, good. Appearance, new. Complete. A eulogy on Devi by Sankarācārya. The fourth Pada of each stanza in this work is a quotation from the Vedas. शङ्करः शङ्कराचार्यो भूत्वा त्रिपुरसुन्दरीम् । स्तोत्रेण वेदपादेन तुष्टाव जगदम्बिकाम् || वेदपादस्तवं वक्ष्ये देव्याः प्रियचिकीर्षया । यथामति मतिं देवस्तन्नो दन्तिः प्रचोदयात् ॥ * * अकारादिक्षकारान्तवर्णावयवशालिनी । वीणापुस्तकहस्ताव्याप्र णो देवी सरस्वती ॥ 7367 For Private and Personal Use Only त्वामेवाहं स्तौमि नित्यं प्रणौमि श्रीविद्येशां वच्मि संचिन्तयामि । अध्यास्ते या विश्वमाता विराजो हृत्पुण्डरीकं विरजं विशुद्धम् ॥ शङ्करेण रचितं स्तवोत्तमं यः पठेज्जगति भक्तिमान्नरः । तस्य सिद्धिरतुला भवेद्ध्रुवा सुन्दरी च सततं प्रसीदति ॥ यत्रैव यत्रैव मनो मदीयं तत्रैव तत्रैव तव स्वरूपम् । यत्रैव यत्रैव शिरो मदीयं तत्रैव तत्रैव पदद्वयं ते ॥ 563
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy