SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7366 A DESCRIPTIVE CATALOGUE OF Beginning : श्रीबीजे नादबिन्दुद्वितयशशिकलाकाररूपस्वरूपे मातर्मे देहि बुद्धिं जहि जहि दुरितं पाहि मां दीननाथे । अज्ञानध्वान्तराशिक्षयरुचिरुचिरे प्रोल्लसत्पादपद्मे ब्रह्मेशाद्यैः सुरेन्द्रैः सुरगणनमितैः संस्तुतां त्वां स्मरामि ।। End: श्रीबीजे श्रीस्वरूपे मधुरिपुमनसो मध्यमध्यासिता त्वं मातस्त्वदृष्टिलेशादमरपतिरसौ प्राप्तवान् बु(वृ)द्विरे(मे)षः । इत्येवं षोडशार्ण पठति मनुदिनं(वरं) स्वर्गमोक्षकहेतुं सिद्धीरष्टौ लभन्ते इ(त्वि)ह मनुवरदं श्रेष्ठमेते लभन्ते ॥ Colophon: मकरन्दस्तवः कालिदासप्रोक्तः ।। No, 10808. महात्रिपुरसुन्दरीनवरत्नमाला. MAHĀTRIPURASUNDARİNAVARATNAMĀLĀ. Page, 1. Lines, 10 on a page. Begins on fol. 2006 of the MS. described under No. 124, wherein this work is called Lalitānavaratnamålikā in the list of other works. Complete. Nine excellent stanzas in praise of the goddess Mahātripurasundarī, who is a manifestation of the goddess Sakti: by Annabhoja. Beginning: श्रीलक्ष्मीशसहोदरीमगसुतां शृङ्गारपाथोनिधि भक्ताभीष्टफलप्रदां स्मितमुखी बन्धूकपुष्पप्रियाम् । नानाभूषणभूषिताङ्गलतिकां नागेन्द्रकुम्भस्तनी वन्दे श्रीत्रिपुराम्बिकां शिवसती देवी जगन्मातृकाम् ॥ End: जननि विरचिताभूत्संस्तुति मयेयं समधुरवचनं ते रत्नमालाभिधाना । For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy