SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7333 No. 10746. चतुःषाष्टिस्तवः. CATUSSASTISTAVAH. Pages, 20. Lines, 16 on a page. Bogins on fol. 190a of the MS. described under No. 5587. Complete. This work is in praise of the goddess Dēvī by means of 64 stanzas. In the colophon at the end of a copy of the same work described under the next nem ber, it is stated that Sankarācārya is the author. Beginning : नत्वा श्रीगुरुपादुकां ब(च)पितरौ वाणी च विघ्नेश्वरं भूवागीशमुखी परां च त्रिपुरां देवीं शुकश्यामलाम् । वक्ष्ये कौलिकधूर्तदाम्भिकशठादीनां कुलज्ञानिनामाचारस्य च लक्षणानि च विलासान् कौलिकानां क्रमात् ॥ १ ॥ गिरेाद्या शक्तिर्हिमवदभिधानात् समुदिता करं दत्वा भिक्षोरकृत महदैश्वर्यमहिमा । प्रतीत्यै जन्तूनामपि च कुलसुन्दभिनव. स्वभक्तोन्नत्यै ते भवतु शरणं मे भगवती ॥ ३ ॥ End: प्रशंसामीश्वर्याः पठति यदि सन्ध्यासु शृणुयात् चतुःषष्टिश्लोकां वरशिखरिवृत्तैरुपहिताम् । य एनां स प्राज्ञः शतपवनमेधिस्मरबलिश्रिया राज्ञां पूज्यो भवति युवतीनामपि विभुः ॥ ६६ ॥ यत्रादर्शमिव स्फुटानि सकलान्यङ्गानि विश्वेश्वरप्रेयस्याः स्मरमन्दिरं पठति यः स्तोत्रं शिवाकर्षणम् । लक्ष्मीस्तस्य विवर्धते स्थिरतरा वाणी च सत्संस्कृता कीर्तिश्च प्रमदावशो नृपवशः कन्दर्पदर्प परम् ।। ६९ ॥ Colophon: . इति चतुःषष्टिस्तुतिः समाप्ता ॥ For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy