SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 7332 Beginning: End : End: www.kobatirth.org A DESCRIPTIVE CATALOGUE OF श्रीश्च कुब्जा महाकुब्जा कामुका गुह्यकालिका | त्रिपुरा त्वरिता नित्या त्रैलोक्यविजया जया । कृत्यास्तोत्रं पठेन्नित्यं द्विजानां सन्ध्ययोः स्मृतः ॥ प्रदोषे शुक्रवारे वा यः (ये) पठन्ति द्विजोत्तमाः । सर्वपापविनिर्मुक्ता (क्ता) याति (न्ति) ब्रह्म सनातनम् || No. 10745. क्रोडमुखीस्तोत्रम्. KRÔDAMUKHISTOTRAM. Page, 1. Lines, 19 on a page. Begins on fol. 4a of the MS. described under No. 2886. Eight stanzas in praise of the goddess Krōdamukhi, who is a manifestation of Sakti, the repetition of which is held to enable one to destroy one's enemies. Beginning: Colophon: Acharya Shri Kailassagarsuri Gyanmandir देवि क्रोडमुखि त्वदङ्घ्रिकमलद्वन्द्वानुरक्तात्मनि (ने) मह्यं मु(दुह्यति यो महेश मनसा कायेन वाचा नरः । क (त) स्यालु (लं) त्वदयोऽङ्घ्रिनिष्ठुरहलाघात (भू) तव्यथापर्यस्यन्मनसो भवन्तु वपुषः प्राण (णाः) प्रयाणोद्यताः || १ || श्यामां तामरसारुणत्रिणयनां सोमार्धचूडां गजत्राणव्यग्रहलामुदग्रमुसलामद्र (स्र) स्तमुद्रावतीम् । ये त्वां रक्तकपालिनीं शिववरारोहे वराहासनां भावे सन्धय (संघ) ते न च क्षणमपि प्राणन्ति तेषां द्विषः इति निग्रहाष्टकम् || For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy