________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
6748
A DESORIPTIVE CATALOGUE OF
The first stanza gives certain characteristios of the various Tirthaikaras.
In praise of the Jinas past, present and future in the three regions, viz., Jambadvipa, Dhātakikhanda and Puskarārdha. Beginning:
विमलप्रभ, श्रीधर, सुदत्त, अमलप्रभ
देवेभ्यो नमो नमः ॥
द्वौ कुन्देन्दुतुषाप(र)हारधवलौ द्वाविन्द्रनीलप्रभौ (द्वौ बन्धूकसमप्रभौ) जिनवृषौ द्वौ च प्रियङ्गप्रभौ। शेषाः षोडश जन्ममृत्युरहिताः संतप्तहेमप्रभास्ते सज्ज्ञानसुधाकरा (जिनवरा भद्राणि) यच्छन्तु वः ॥ वरकनकशख()विद्रुममरकतघनसंनिभं विगतमोहम । सप्ततिशतं जिनानां सर्वामरवन्दितं वन्दे ॥ जम्बूधातकिपुष्प(ष्क)रार्धवसुधाक्षेत्रत्रये ये भवाः चन्द्राम्भोजशिखण्डकण्ठकनकप्रावृड्धनाभा जिनाः ।
सम्यग्ज्ञानचरित्ररक्षणपरा दग्याष्टकर्मोथना(द्भवाः) । भूतानागतवर्तमानसमये तेभ्यो जिनेभ्यो नमः ॥
End:
गमण समाहिमरणं जिणगुणसंपत्तिहोम्मज्झम् ॥
No. 9468. तीर्थकरस्तोत्रम्.
"TIRTHAKARASTOTRAM. Pages, 3. Lines, 5 on a page.
Begins on fol. 96 of the MS. described under No. 8746, wherein this work has been omitted to be mentioned in the list of other works given threrein.
Incomplete.. Same work as the above.
For Private and Personal Use Only