________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
6747
Beginning:
नित्यं निःस्वेदत्वं निर्मलता क्षीरगौररुचिरत्वं च। .. स्वाहाकृतिसंहनने सौरूप्यं सौरभं च सौलक्षण्यम् ॥ अप्रामितवीर्यता च प्रियहितवादित्वमन्यदमितगुणस्य । प्रथिता दश संख्याताः स्वतिशयधर्माः स्वयंभुवो देवस्य ।। यस्येह चतुस्त्रिंशत्प्रवरगुणाः प्रातिहार्यलक्ष्याश्चाष्टौ। . . तस्मै नमो भ(ग)वते त्रिभुव(न)परमेश्वरार्हते गुणमहते ॥ गमणं समाहिमरणं जिणगुणसंपत्तिहोम्मज्झम् ॥
End:
No. 9466. जैनाचार्यस्तुतिः.
JAINĀCARYASTUTI”. Pages, 2. Lines, 6 on a page.
Begins on fol. 43a of the MS. desoribed under No. 8735. Complete.
In praise of Jaina religious preceptors. Beginning:
पुनातु नः सौरु(र)भलोभलोलमधुव्रतश्रेणिकतानुषङ्गा।
नदीव गङ्गा यमुनाद्वितीया मुनीन्द्रपादार्चनवारिधारा ॥ End:
सोल्लासो मुनिचक्रवर्तिचरणद्वन्द्वार्चितो नूतन स्त्यानामोदकुतूहलोपरिपतद्धृङ्गावलीलचितः। निष्प्रत्यूहतपोबलाहतनमस्कारास्त्रजीवालता. बाणव्यूहनिभः शुभानि जगतां पुण्णातु पुष्पाञ्जलिः ॥
___No. 9467. तीर्थकरस्तोत्रम.
TIRTHAKARASTOTRAM, Pages, b. Lines, 7 on a page.
Begins on fol. 21a of the Ms. described under No. 8734. Complete.
For Private and Personal Use Only