________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THR SANSKRIT MANUSORIPTS.
6723
Colophon:
इति विश्वामित्रकल्पे गायत्रीस्तोत्रं सम्पूर्णम् ।।
No. 9423. गोसावित्रीस्तोत्रम्.
GOSAVITRISTOTRAM. Pages, 2. Lines, 6 on a page. ____Begins on fol. 209a of the Ms. described under No. 6661, wherein it is given as Såvitrīstotra in tho list of other works given therein.
Completo; said to be taken from the săntiparvan of the Mahabharata.
In this work the goddess Såvitrī, who is the same as Gāyatri, is oonooived in the form of a divine cow and is praised. Beginning : व्यास उवाच
नारायणं नमस्कृत्य देवं त्रिभूवनेश्वरम् । गोसावित्री प्रवक्ष्यामि व्यासेन प्रस्तुतां पुरा ।। गवां स्तोत्रं प्रवक्ष्यामि सर्वपापप्रणाशनम् । गोभिर्निश्वसिता वेदाः सषडङ्गपदक्रमाः ॥ एतासामग्रतः शृङ्गेष्विन्द्राविष्णू स्वयं स्थितौ । शिरो ब्रह्मा उरःस्क्रन्धौ ललाटे गोवृषध्वजः ॥
Ind:
संवत्सरकृतात्पापात्पठमानो न लिप्यते ।
फलं च गोसहस्रं च इत्युक्तं ब्रह्मणः पुरा । Colophon:
इति शान्तिपर्वणि गोसावित्रीस्तोत्रं सम्पूर्णम् ॥
622
For Private and Personal Use Only