SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6722 A DESCRIPTIVE CATALOGUE OF No. 9422. गायत्रीस्तोत्रम, GAYATRISTOTRAM. Pages, 74. Lines, 5 on a page. Begins on fol. 37a of the MS. described under No. 204, wherein it is found included in Visvāmitrakalpa given therein in the list of other works. Complete; as found in the Viśvāmitrakalpa. Similar to the above. Beginning: अजस्रमदनिष्यन्दलहरीललितालकैः। कबलीकृतविघ्नाय पुराणकरिणे नमः ॥ तां भू(पदेऽङ्कुरितां सूक्ष्मां नाभौ पल्लवितां पराम् । हृदि कोरकितां वाणी वक्रे कुसुमितां न नु)मः ॥ सहस्रदलपङ्कजा सकलशीतरश्मिप्रभां वराभयकराम्बुजां विमलगन्धपुष्पाम्बराम् । प्रसन्नविरलेक्षणां सकलदेवताकापणी स्मरेच्छिरसि हंसगां त(द)भिदा(धा)नपूर्व गुरुम् ।। स्वगुरुं पूजयेदेवमुपचारैस्तु पञ्चकैः । भक्ति श्रद्धानुसारेण विश्वामित्रं प्रकल्पयेत् ॥ अस्य मन्त्रस्य प्रश्नस्य प्राणापानौ निरुन्धयेत् । प्राणापानौ नियम्याथ गुरुपूजापुरस्सरम् ॥ प्रातरुत्थाय यो विप्रः स्वात्ममूलस्थकुण्डलिम् । प्रबोधे तु प्रभातायां गायत्रीं तत्र चिन्तयेत् ॥ End: विश्वामित्रसमुद्धृतं हितकरं सवार्थसिद्धिप्रदं स्तोत्राणां प्रणवं प्रभातसमये पारायणे नित्यशः । वेदानां विधिवादमन्त्रसफलं सिद्धिप्रदं सर्वदा संप्रामोत्यमरत्वसर्वसुखदं आ(चा)युष्यमारोग्यदम् ॥ For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy