SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 7143 Beginning: कनकनिकषभासा सीतयालिङ्गिताङ्गो नवकुवलयदामश्यामवर्णाभिरामः । अभिनवयुवविद्युन्माण्डितो मेघखण्डः . शमयतु मम तापं सन्ततं रामचन्द्रः ॥ १॥ कर्पूराङ्गविलेपनं रघुवरं राजीवनेत्रं प्रभु कस्तूरीनिकराकृतिं कलिमलप्रध्वंसमेकं विभुम् । कन्दर्पायुतकोटिसुन्दरतनुं कामारिसेव्यं गुरुं कान्तं कामदमप्रमेयमचलं सीतासमेतं भजे ॥ २॥ End: रामाय रामभद्राय रामचन्द्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥ ४६॥ श्रीरामचन्द्रेति सलक्ष्मणेति नीलोत्पलश्यामलकोमलेति । No. 10314. रामस्तोत्रम्. RĀMASTOTRAM. Pages, 7. Lines, 6 on a page. Begins on fol. 28a of the MS. described under No. 10224. Complete. Similar to the above. Beginning: भेरीभूरिविजृम्भणं रघुपतेराकर्ण्य घाटीमुखे वैरिक्षोणिभुजां विहाय नगराण्येकैकशो धावताम् । धारानिर्भरगर्भगाः शिशुगणैाहन्यमानक्रमाः कुर्वन्त्यो बत मजयन्ति करुणापूरे कठोरानपि ।। End: व्यूढापारकप सुपर्वमकुटप्रौढारुणाश्मच्छटा. गा . . . . . . . . केरुहम् । सोढारं विविधापराधविततेमुंढात्मनो मे मनो ओ(वो)ढारं हृदये जगन्ति दनुजद्रोढारमाढ(ढौकताम्) । For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy