SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7128 A DEBORIPTIVE CATALOGUE OF यद्रमादौ सूचितं सूत्रवाक्यैर्यव्याख्यातं सत्यभूतं च ऋग्भिः । प्रत्यग्भूतं यच्च सर्वस्य जन्तोस्तद्भौमाख्यं रामधाम प्रपद्ये ॥ End: यद्विज्ञानात्सत्यवादित्वमेति यस्मात्सत्याज्जायते चातिवादी । . यास्मन् लब्धे नास्ति कर्तव्यबुद्धिस्तद्भूमाख्यं रामधाम प्रपद्ये ।। No. 10285. रामब्रह्मस्तुतिः. RĀMABRAHMASTUTIĮ. Pages, 4. Lines, 6 on a page. Begins on fol. 77a of the Ms. described under No. 757. Complete. This forms the 120th Sarga of the Yuddhakāņda of the RămăFaņa and in it Rama is praised by the gods Yama, Indra, Varuņa, eto., to be no other than the Supreme Brahman. Beginning : ततो हि दुर्मना रामः श्रुत्वैव वदतां गिरः । मध्ये मुहूर्त धर्मात्मा बाष्पव्याकुललोचनः । ततो वैश्रवणो राजा यमश्वामित्रकर्शनः । सहस्राक्षो महेन्द्रश्च वरुणश्च परंतपः ॥ End: अब्रवीच्छणु मे राम सत्यं सत्यपराक्रम । भवान्नारायणो देवः श्रीमांश्चक्रधरो हरिः ॥ ये त्वां देव ध्रुवं प्राप्ताः पुराणपुरुषोत्तमम् । प्रामुवन्ति सदा कामानिह लोके परत्र च ।। इममार्ष स्तुवन्नित्यमितिहासं पुरातनम् । ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः ।। Colophon: इति श्रीयुद्धकाण्डे विंशत्युत्तरशततमः सर्गः ॥ For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy