________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
THE SANSKRIT MANUSCRIPTS.
No. 10283. रामप्रपत्तिः. RĀMAPRAPATTIH.
Pages, 2. Lines, 24 on a page.
Begins on fol. 27a of the MS. described under No. 5959.
Complete.
Stanzas expressing the self-surrender of the author to Rāma as a means of obtaining salvation.
Beginning:
Acharya Shri Kailassagarsuri Gyanmandir
मदीयैः सदा वाणिहृत्कर्मभिस्ते सदैवानुकूलचं करिष्यामि राम । इतीमां प्रतिज्ञां ममान्तः स्थितिस्त्वं ददास्यैव मां रक्ष तां च प्रतिज्ञाम् ॥
मम त्वां प्रति स्वामिकं नैजदास्यं यतस्तस्य मत्काय हृत्कर्मवाग्भिः । करिष्यामि न प्रातिकूल्यं च राम प्रतिज्ञामिमां मां च जानासि रक्षाम् ॥
•
7127
End:
अनाथं हि पुण्यं भवाब्धौ भ्रमन्तं त्वदन्यब्ज चिन्तार्चनादिष्वसक्तम् । निरालम्बनं शोच्यमज्ञानिनं मां त्वमेवंविधं राम जानासि रक्ष || Colophon:
श्रीरामप्रपत्तिः संपूर्णा ||
No. 10284. रामप्रपत्तिः. RĀMAPRAPATTIH.
Pages, 2. Lines, 6 on a page.
Begins on fol. 6a of the MS. described under No. 411, wherein this work has been omitted to be mentioned in the list of other work given therein.
Complete.
Similar to the above.
For Private and Personal Use Only
Beginning:
श्रुतं ब्रह्म सत्यं यदादौ प्रधानं तदन्ते पुनर्ब्रह्मवाक्ये महेशात् । परं श्रूयते सेन्द्रवेषादिवेद्यं समस्तं यतो यच्च सर्वे यदन्तम् ॥