________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
7081 मालापुष्पितबाहु रङ्गनृपतेर्माङ्गल्यभूषोज्ज्वलं कस्तूरीघनसारयोगघटितज्योतंमर्यतं(द्योताङ्गरागैर्युतम् )। चूडासौरभसाभिलाषवकुलं सूक्ष्मांशुकालंकृतं नैदाघस्नपने तवाद्य कृतिभिर्नैपथ्यमास्वाद्यते ॥ ८ ॥
End:
भुजविटपिमनोज्ञस्कन्धकं रङ्गधामन् फलमनवधि पुंसां भावयन्तं भवन्तम् । विमलसलिलपूर्णे पेटिकादुग्धसिन्धौ परिणमि तव मन्ये पारिजातं सुजातम् । ६६ ॥
No. 10185. मदनगोपालस्तोत्रम्.
MADANAGOPĀLASTOTRAM. Pager, 4. Lines, 16 on a page. - Begins on fol. 9b of the MS. described under No. 424.
Complete.
In praise of Lord Krşņa conceived as a love inspiring charming cowherd. Beginning :
शृणु देवि प्रवक्ष्यामि रहस्यं भुवनेश्वरि । तवैव पौरुषं रूपं गोपिकानयनामृतम् ।। सदा निषेवितं रागो भवद्विरहभीरुणा । सत्यभामादिरूपामिर्मायामूर्तिभिरष्टभिः ।।
ईश्वर उवाच
श्रीमद्बालार्कसंकाशं पद्मरागमाणिप्रभम् । बन्धूकबन्धुरालोकसन्ध्यारागारुणद्युतिम् ।।
For Private and Personal Use Only