SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7081 मालापुष्पितबाहु रङ्गनृपतेर्माङ्गल्यभूषोज्ज्वलं कस्तूरीघनसारयोगघटितज्योतंमर्यतं(द्योताङ्गरागैर्युतम् )। चूडासौरभसाभिलाषवकुलं सूक्ष्मांशुकालंकृतं नैदाघस्नपने तवाद्य कृतिभिर्नैपथ्यमास्वाद्यते ॥ ८ ॥ End: भुजविटपिमनोज्ञस्कन्धकं रङ्गधामन् फलमनवधि पुंसां भावयन्तं भवन्तम् । विमलसलिलपूर्णे पेटिकादुग्धसिन्धौ परिणमि तव मन्ये पारिजातं सुजातम् । ६६ ॥ No. 10185. मदनगोपालस्तोत्रम्. MADANAGOPĀLASTOTRAM. Pager, 4. Lines, 16 on a page. - Begins on fol. 9b of the MS. described under No. 424. Complete. In praise of Lord Krşņa conceived as a love inspiring charming cowherd. Beginning : शृणु देवि प्रवक्ष्यामि रहस्यं भुवनेश्वरि । तवैव पौरुषं रूपं गोपिकानयनामृतम् ।। सदा निषेवितं रागो भवद्विरहभीरुणा । सत्यभामादिरूपामिर्मायामूर्तिभिरष्टभिः ।। ईश्वर उवाच श्रीमद्बालार्कसंकाशं पद्मरागमाणिप्रभम् । बन्धूकबन्धुरालोकसन्ध्यारागारुणद्युतिम् ।। For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy