________________
Shri Mahavir Jain Aradhana Kendra
7080
Beginning:
End:
www.kobatirth.org
A DESCRIPTIVE CATALOGUE OF
लक्ष्मीर्यस्य परिग्रहः कम(ल) भूः सूनुर्गरुत्मान् रथः पौत्र श्चन्द्रविभू (ष) णः सुरगुरुः शेषस्य (व)शया (य्या) पुनः । ब्रह्माण्डं वरमन्दिरं सुरगणा यस्य प्रभोः सेवकाः स त्रैलोक्य कुटुम्बपालनपरः कुर्याद्धरिर्मङ्गलम् ॥ १
Acharya Shri Kailassagarsuri Gyanmandir
इत्येतद्वमङ्गलाष्टकमिदं श्रीवादिराजेश्वरैराख्यातं जगतामभीष्टफलदं सर्वाशुभध्वंसनम् । माङ्गल्यादिशुभक्रियासु सततं सन्ध्यासु वा यः पठेत् धर्मार्थादिसमस्तवाञ्छितफलं प्राप्नोत्यसौ मानवः ॥
No. 10184. मज्जनशतकम्. MAJJAN AŚATAKAM.
Pages, 9. Lines, 8 on a page.
Begins on fol. 287a of the MS. described under No. 9001.
Contains the first 66 stanzas only.
In praise of Ranganatha worshipped at Srirangam whose sacred image is here conceived as being bathed with water.
Beginning:
दीक्षासंश्रितलक्षणव्रतविधिर्दिव्योत्सवत्व (स्त्व) न्मख
स्त्वद्भक्तप्रतिघातिनः पशुगा (गणा) स्त्वत्का ( अमी) ऋत्विजः वेदिर्दीप्तविभावसुद्युतिरसौ विश्वप्रकर्ष फलं
पत्नी यत्तव रङ्गपुङ्गव रमा सा चास्त्व (स्त्वि) यं दक्षिणा ॥ १ ॥
काश्मीरप्रचयः प्रभातसमयः कस्तूरिका यामिनी कर्पूरप्रसरश्च वासररुचिं धत्ते विशुद्धद्युतिः । इत्थं रङ्गपुरी धुरीण युगपत्रैकाल्यसंपत्तितः
कालानां क्रमभङ्गकृत्तव भवत्यन्यादृशोऽयं क्रमः ॥ २ ॥
糖
*
For Private and Personal Use Only