SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7066 A DESCRIPTIVE CATALOGUE OX रतिप्रेप्सुः शश्वत्कुवलयदलश्यामलतनौ रतिप्रादुर्भावो भवतु नचिरात्तस्य सुदृढात् ॥ Colophon: इति श्रीमदाचार्यचन्द्रविरचितं परिबृढाष्टकं संपूर्णम् ॥ ___No. 10156. पश्चिमरङ्गनाथस्तोत्रम्. PAŠCIMARANGANÁTHASTOTRAM. Pages, 4. Lines, 6 on a page. Begins on fol. 26 of the MS. described under No. 6487, wherein this work has been mentioned as Ranganāthastötra in the list of other works given therein. ___ Complete. A hymn in praise of Ranganātha, a form of Vişnu, worsbipped at Srirangapattaņa in Mysore ; and it is said to be extracted from Pascimarangamākātmya occurring in the Brahmandapurana. Beginning: देवमाराधयांचक्रुः प्रणिपत्य पुनः पुनः । भूयोऽपि गौतमो भक्त्या तुष्टावानन्दगद्गदः । जय सर्वार्थसच्छील जय सद्भाग्यसगुण । जय पङ्कज(पन्नग)पर्यत जय पद्मायतेक्षण || देवेश भिन्नदैत्याङ्ग देवर्षिध्यानदुर्ग्रह । कृपालोऽज दयासिन्धो श्रीरङ्गेश नमोऽस्तु ते ।। End: स्तोत्रेण त्वत्कृतेनेह यः स्तोष्यति सदा नरः । सर्वान्कामानवाप्नोति न चेहाजायते पुनः । यं यं कामयते कामं तं तमामोत्यसंशयः ॥ Colophon: ___इति श्रीब्रह्माण्डपुराणे क्षेत्रखण्डे पश्चिमरङ्गमाहात्म्ये रङ्गनाथस्तोत्रं संपूर्णम् ॥ For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy