SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7065 अविमृश्य वैदिकगिरोऽप्यभूमितां परवासुदेव तव वैभवं स्तुवन् । अपहासमर्हति न चैष यज्जनः फलमेव काङ्क्षति न वेत्ति योग्यताम् ॥ २॥ End: विश्वं यत्सकृदभिसन्धितः ससंज्ञं नित्यं यन्नियतविधा च नित्यभूतिः । तस्यैवार्हति मणिमौलिरुत्तमाङ्गमानन्तं तमपि फणासितातपत्रम् ॥ ३३ ॥ शरच्चन्द्राम्भोजामृतरसतटाकादितुलना प्रशस्तिर्यन्निन्दा(द्रा) यदखिलसुखैकोदयखनिः । यदौन्मुख्यं . No. 10155. परिबृढाष्टकम्. _PARIBRDHASTAKAM. Pages, 2. Lines, 28 on a page. Begins on fol. 976 of the MS. described under No. 2981. Complete. Eight stanzas in praise of Lord Krsna : by Srimadācāryacandra, who is probably no other than Vallabhācarya. Beginning: कलिन्दोद्भूतायास्तटमनुचरन्तीं पशुपजां रहस्येकां दृष्ट्वा नवसुभगवक्षोजयुगलाम् । दृढं नीवीग्रन्थीं श्लथयति मृगाक्ष्या हठतरं रतिप्रादुर्भावो भवतु सततं श्रीपरिबृढे ॥ End: इदं यः स्तोत्रं श्रीपरिबृढसमीपे पठति वा शृणोति श्रद्धावान् रतिपतिपितुः पादयुगले । For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy