________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
7058
A DESCRIPTIVE CATALOGUE OF
.. No. 10140. न्यासविंशतिः-सव्याख्या.
NYĀSAVIMŠATIỀ WITH COMMENTARY. Pages, 26. Lines, 8 on a page.
Begins on fol. 126a of the MS. described under No. 2283. Complete. Same work as the above.
No. 10141. न्यासविंशतिः-सव्याख्या. NYASAVIÑŚATIŅ WITH COMMENTARY. Pages, 47. Lines, 6 on a page.
Begins on fol. 35a of the M8. desoribed under No. 9837. Complete.
The commentary herein is said to be hy Śrībhāṇyam Śrīnivăsa of Kausikagātra, who says tbat ho has expanded the oummentary by the author himself. Beginning:
वेङ्कटेशगुरुशेखरोदितां न्यासविंशतिमुदारगुम्फलाम् । ___ व्याकरोति तदनुग्रहात्स्फुटं श्रीनिवास इह कौशिकान्वयः ॥
श्रीमान् वेङ्कटनाथार्यः सद्भिरभ्यर्थितः सकललोकोज्जीवनाय श्रुतिस्मृतिशास्त्रार्थनिरूढन्यासविंशति प्रणीय तामि(म)तिसंग्रहतो व्याकरोत् । तयाक्रियामनुसृत्येह तत्प्रसादतो नातिसंकोचविस्तरां व्याख्यां बालबोधिनीमभिधास्य(स्ये)।
4
आचार्यसंग्रहणमाह--
सिद्धं सत्संप्रदाये स्थिरधियमनघं श्रोत्रियं ब्रह्मनिष्ठं
स्खालित्ये शासितारं स्वपरहितपरं देशिकं भूष्णुरीप्सेत् ।। आचार्यसंग्रहे तदनुगुणवत्वे च तद्विज्ञानार्थ स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठमित्यादीनि प्रमाणानि द्रष्टव्यानि । भूष्णुः भगवच्छ्रीपादारविन्दसमाश्रयणेन संसारमवधूय नित्यकिकरो भवेयति(मि) तीच्छुः पुमान् देशिकमीप्सेत् सदाचार्यमाप्तुमिच्छेत् इति विधिः ।
For Private and Personal Use Only