SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. सिद्धं सत्संप्रदाये स्थिरघियमनघं श्रोत्रियं ब्रह्मनिष्ठं Colophon : स्खालित्ये शासितारं स्वपरहितपरं देशिकं भूष्णुरीप्सेत् ॥ १ ॥ यद्यपि वेदान्ताचार्यप्रणीतमेव व्याख्यानं तत्र तत्र विद्यते, तथापि तस्य दुर्ग्रहार्थत्वात् कात्र्त्स्न्येन श्लोकार्थकथनाभावाच्च तदनुसारेण यथासंप्रदायं व्याख्यास्यते इत्यर्थवानयमस्मि (नू) प्रारम्भः । End: Acharya Shri Kailassagarsuri Gyanmandir फलसङ्गकर्तृत्वादित्यागयुक्तसाङ्गभरन्यासेन कृतकृत्य स्वीकृत भरं शरण्यं श्रियः पतिमवलोक्य निर्भरो निर्भयश्च स्वयंप्रयोजनकार्येण सुखं वर्त ते(इ) ति ॥ २२ ॥ श्रीमन्नारायणमुनिः संप्रदायानुसारतः । टीकां पट्टीं महत्प्रतियै चकार न्यासविंशतेः ॥ न्यासविंशतिव्याख्या संपूर्णा ॥ No. 10139. न्यासविंशतिः - सव्याख्या. NYASAVIMSATIH WITH COMMENTARY. 7057 Colophon: इति न्यासविंशतिटीका संपूर्णा ॥ Pages. 23. Lines, 10 on page. Begins on fol. 28a of the MS. described under No. 10113. Complete. Same work as the above, but with a slightly different end and a full colophon as given below: End: टीकां पटीयसां प्रीत्यै चकार न्यासविंशतेः ॥ For Private and Personal Use Only श्रीमन्नारायणमुनिनामधेय श्रीमत्परमहंसपरिव्राजकाचार्यकृता
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy