________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANSCRIPTS.
7058
No. 10127. न्यासविंशतिः.
NYASAVIMSATIH. Pages, 7. Lines, 7 on a page.
Begins on fol. 10a of the MS. described under No. 9947. Complete.
This is a work explaining with some details the path of salvation known as Nyāsa vidyā, i.e., the doctrine of self-surrender to the meroy of God as a means of salvation. By Vēdāntadēsika. Beginning:
श्रीमान् वेङ्कटनाथार्यः . . संनिधत्तां सदा हृदि । सिद्धं सत्संप्रदाये स्थिरधियमनघं श्रोत्रियं ब्रह्मनिष्ठ सत्त्वस्थं सत्यवाचं समयनियतया साधुवृत्या समेतम् । डम्भासूयादिमुक्तं जितविषयगणं दीर्घबन्धुं दयालु
सवालित्ये शासितारं स्वपरहितपरं देशिकं भूष्णुरीप्सेत् ॥ End:
श्रुत्या स्मृत्यादिभिश्च स्त्रयमिह भगवद्वाक्यवर्गेश्व सिद्धां ... स्वातन्त्र्ये पारतव्येऽप्यनितरगतिभिः सद्भिरास्थीयमानाम् । वेदान्ताचार्य इत्थं विविधगुरुजनग्रन्थसंवादवत्या विंशत्या न्यासविद्यां व्यवणुत सुधियां श्रेयसे वेङ्कटेशः ॥
कवितार्किकसिहाय . . . गुरवे नमः ॥
No. 10128. न्यासविंशतिः.
NYASAVIMSATIH. Pages, 4. lines, 9 on a page.
Begins on fol. 27a of the MS. described under No. 3546. Complete. Bame work as the above, but with colophon as given below :
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेष्टनाथस्य वेदान्ताचार्यस्य कृतिषु न्यासाविंशतिः संपूर्णा ।।
For Private and Personal Use Only