SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 7052 www.kobatirth.org A DESCIPTIVE CATALOGUE OF # इह खलु सात्त्विकाभिप्रेरितः श्रीमान् वेदान्ताचार्य इति प्रसिद्धः श्रीमद्वेङ्कटनाथार्यः न्यासविद्यायाः स्वरूपं स्वभावं च प्रपत्तिशास्त्रप्रपश्चितं विरलबुद्धीनां सुमहत्वाय दशभिरनुष्ठुब्भिः पद्यैः संजग्राह । तं न्यासदशकाख्यं ग्रन्थं यथोपदेशं यथामति संग्रहतो व्याख्यास्यति श्रीभाष्य श्रीनिवासार्यः कौशिकान्वयसंभवः । तत्रादौ त्रिभिः पद्यैः द्वयस्य अहमिति । अहमर्थ आत्मस्वरूपं न मम मम शेषभूतं न भवति । End: Acharya Shri Kailassagarsuri Gyanmandir मम रक्षणे स्वप्राप्तिरूपे मदुज्जीवने यो भरनिर्वाहः तस्य समर्पणम् अचीकरः कारितवानसि । अतो मत्तो भारानपयनात् अहं त्वयि न्यस्तभरः तदर्थे कर्तव्यशेषरहितः भरन्यासात्परत्मिन् काले निर्भरो विगत - सर्वभरोऽस्मीति सर्वे सुस्थम् । श्रीन्यासदशकव्याख्या या हि संक्षेपतः कृता । सेयं सुधीभिर्हृदये नित्यं धार्यार्थसिद्धये ॥ कावितार्किकसिंहाय वेदान्तगुरवे नमः । । . • The scribe adds: बंगिपुरं विजयरामानुजदासेन लिखितं संपूर्णम् ॥ No. 10126. न्यासदशकव्याख्या. NYASADASAKAVYĀKHYA. Pages, 9. Lines, 6 on a page. Begins on fol. 84a of the MS. described under No. 9790. Complete. Same commentary as the above. For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy