________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
7046
A DESCRIPTIVE CATALOGUE OX
Colophon:
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेकटनाथस्यं वेदान्ताचार्यस्य कृतिषु न्यासतिलकं व्याख्यया साध संपूर्णम् ।।
कवितार्किक . . . . गुरवे नमः ॥
No. 10110. न्यासतिलकम्-सव्याख्यानम्.
NYĀSATILAKAM WITH COMMENTARY. Pages, 60. Lines, B on a page.
Begins on fol. la of the MS. described under No. 9790. Complete.
The first three-and-a-half pages contain the beginning of the commentary described above, the commentary contained there. after and described herein wants the introductory passages
Same work as the above, but with a different commentary. The author thereof is Śrībhāşya Srinivasa of Kausikagõtra. Beginning:
तत्रादौ गुरुपरम्परां नमस्करोतिगुरुभ्यस्तद्गुरुभ्यश्च . . . . . दंपती जगतां पती ॥
गुरुभ्यो व्यवहितेभ्योऽस्मद्गुरुभ्यस्तद्गुरुभ्यस्तेषामाचार्येभ्यश्चकारात्तद्गुरुभ्यश्च नमोवाकं नमोवचनम् ; वर्धातोर्नमस्युपपदे चझोस्तो(जोः) इति कुत्वम् । End: ___यथा कश्चित्कस्माञ्चित्सिद्धपुरुषाढश्यादिसाधनतिलकविधानमाधगम्य तिलकद्रव्यं सातिलकं यः कश्चन ललाटे धृत्वा सार्वभौमं राजानं वशीकरोतीति तिलकवशीकृतः स च तं शुद्धान्तेऽप्यन्तरणतयाधिकृत्य तस्मै स्वसमानभोगं दास्यति तद्वदिति भावः ।। Colophon:
श्रीभाष्य श्रीनिवासेन कौशिकान्वयशोभिना । कृतेयं न्यासतिलकव्याख्या ग्राह्या विचक्षणैः ।।
For Private and Personal Use Only