SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7046 A DESCRIPTIVE CATALOGUE OX Colophon: इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेकटनाथस्यं वेदान्ताचार्यस्य कृतिषु न्यासतिलकं व्याख्यया साध संपूर्णम् ।। कवितार्किक . . . . गुरवे नमः ॥ No. 10110. न्यासतिलकम्-सव्याख्यानम्. NYĀSATILAKAM WITH COMMENTARY. Pages, 60. Lines, B on a page. Begins on fol. la of the MS. described under No. 9790. Complete. The first three-and-a-half pages contain the beginning of the commentary described above, the commentary contained there. after and described herein wants the introductory passages Same work as the above, but with a different commentary. The author thereof is Śrībhāşya Srinivasa of Kausikagõtra. Beginning: तत्रादौ गुरुपरम्परां नमस्करोतिगुरुभ्यस्तद्गुरुभ्यश्च . . . . . दंपती जगतां पती ॥ गुरुभ्यो व्यवहितेभ्योऽस्मद्गुरुभ्यस्तद्गुरुभ्यस्तेषामाचार्येभ्यश्चकारात्तद्गुरुभ्यश्च नमोवाकं नमोवचनम् ; वर्धातोर्नमस्युपपदे चझोस्तो(जोः) इति कुत्वम् । End: ___यथा कश्चित्कस्माञ्चित्सिद्धपुरुषाढश्यादिसाधनतिलकविधानमाधगम्य तिलकद्रव्यं सातिलकं यः कश्चन ललाटे धृत्वा सार्वभौमं राजानं वशीकरोतीति तिलकवशीकृतः स च तं शुद्धान्तेऽप्यन्तरणतयाधिकृत्य तस्मै स्वसमानभोगं दास्यति तद्वदिति भावः ।। Colophon: श्रीभाष्य श्रीनिवासेन कौशिकान्वयशोभिना । कृतेयं न्यासतिलकव्याख्या ग्राह्या विचक्षणैः ।। For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy