________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
7033
श्रीभागवततद्व्याख्यादृष्टानर्थान् पदानि च । स्तोत्रव्याख्यानरूपेण रचितानि परं मया ॥ यन्नाम्रा संमतं स्तोत्रं जनानामन्तरान्तरा ।
ताभ्यामेव हृदिस्थाभ्यां मया ने(चे)यं कृता कृतिः ॥ Colophon:
इति नारायणीयस्तोत्रव्याख्यायां भक्तप्रियाख्यायां द्वादशस्कन्धपरिच्छेदः समाप्तः॥
१०१६ कोलं कुम्भमासि (१८) अष्टादशदिने मन्दवासरे कृत्तिकायां पूर्वपक्षषष्ठयां कर्कटलग्ने शंकरनाम्ना लिखितोऽयं ग्रन्थः ।।
No. 10090. नृसिंहप्रपत्तिः.
NRSIMHAPRAPATTIH. Pages, 2. Lines, 6 on a page.
Begins on fol. 616 of the MS. described under No. 5922. Complete.
Stanzas expressing the self-surrender of the author to Nrsimha. Beginning :
ज्वालाहोबिलमालोलक्रोडाकारं च भार्गवः ।
योगानन्दधृताटोपपावनानघमूर्तये ॥ End:
यतो नृसिंहः परतो नृसिंहो यतो यतो वापि ततो नृसिंहः । नृसिंहदेवादधिकं न किंचित्ततो नृसिंह शरणं प्रपद्ये ॥
No. 10091. नृसिंहभुजङ्गप्रयाताष्टकम्. NRSIMHABHI JANGAPRA YATASTAKAM. Pages, 5. Lines, 5 on a page.
Begins on fol. 376 of the MS. described under No. 5958. Complete.
For Private and Personal Use Only