SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 7032 Beginning: www.kobatirth.org A DESCRIPTIVE CATALOGUE OF सान्द्रानन्दावबोधात्मक गजाननं गिरां देवीं व्यासं कंसहनं गुरुम् । भूतेशमीशमाशासितार्थदान् प्रणतोऽस्म्यहम् । श्रीमद्भागवतार्थसंग्रहमयं नारायणीयाह्वयं स्तोत्रं हृद्यमनर्घमुज्ज्वलतरं ध्वस्तान्धकारोदयम् । · 1 P Acharya Shri Kailassagarsuri Gyanmandir · यत्कर्णेषु सतामनुत्तमगुणं प्रत्यग्रमुद्भासते तस्येयं क्रियते यथामति मया व्याख्या हि भक्तप्रिया || कीर्तनं भगवत्कीर्तेर्मत्कृतावानुषङ्गिकम् । इत्येतत्प्रयते नास्मद्वयाख्यातृत्वप्रसिद्धये || हन्त भाग्यं जनानाम् ॥ इह खलु समधिगतनिखिलनिगमार्थतत्त्वतया शाब्दपरब्रह्मपारावारपारीणतया परमभागवततया च सकलहृदयमहितयशाः श्रीनारायणकविः परमकारुणिकतया भक्तानुग्रहाय भागवतार्थानुसारि नारायणीयाभिधानं स्तोत्ररत्नं चिकीर्षुः प्रथमं प्रथमश्लोकेन प्रारिप्सितस्य स्तोत्रस्याविघ्नेन परिसमाप्तिप्रचयगमनाभ्यां श्रोतृजननिखिलसमीहितासिद्धये च स्तोत्रं जगत्सर्गविसर्ग . लीलानिदान भूतपरत्वानुस्मरणरूपं मङ्गल माचरति — सान्द्रेत्यादिना । End: अज्ञात्वेति । द्वेधा नारायणीयं नारायणमधिकृत्य कृतत्वात् नारायणप्रोक्तत्वाच्च । ननु श्रुतिविहितमविहितं वेदं स्तोत्रं त्वत्प्रसादाय भूया - दित समर्प्यत इति चेत् श्रुतिविहितमेवेत्याह- श्रुतिष्विति । जनुषा अवतारः भगवतः स्तुत्यतया वर्णनं विधिर्विद्यते तेन स्फीतं व्याप्तम् । अथवा श्रुतिषु या जनुष, स्तुत्यता तस्याः ये स्तोतारः कवीन्द्राः इत्यादि - शब्दान्तरेण वर्णनेन लीलावतारैश्च स्फीतम् ॥ The scribe of the original MS., of which this is a copy, adds— इत्थं भागवतस्तोत्रं स्वाग्रजेन विनिर्मितम् । व्यलिखन्मातृदत्ताख्यो भगवत्परिपूर्तये ॥ For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy