SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 7028 No. 10074. ध्रुवस्तोत्रम्. DHRUVASTOTRAM. Pages, 4. Lines, 14 on a page. Begins on fol. 19a of the MS. described under No. 3877. Complete. This hymn of praise, said to have been addressed by Dhruva to Nārāyaṇa when he appeared before him, is taken from the VişnuPuri.na, Amsa I, Adhyaya 12. Beginning: भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । भूतादिरादिप्रकृतिर्यस्य रूपं नतोऽस्म्यहम् ॥ शुद्धः सूक्ष्मोऽखिलस्यापि प्रधानात्परतः पुमान् । यस्य रूपं नमस्तस्मै पुरुषायाविनाशिने ॥ End: यः स्थूलसूक्ष्मः प्रकटाप्रकाशो यः सर्वभूतो न च सर्वभूतः । विश्वं यतश्चैतदविश्वहेतुः नमोऽस्तु तस्मै पुरुषोत्तमाय ।। श्रीपराशरः तस्य तच्चेतनो देवः स्तुतिमित्थं प्रकुर्वतः । आविर्बभूव भगवान् पीताम्बरधरो हरिः ॥ No. 10075. नन्दसून्वष्टकम्. NANDASŪNVAŞTAKAM. Pages, 2. Lines, 26 on a page. Begins on fol 97a of the MS. described under No. 2981. Complete. Herein Lord Krşņa, sou of Nanlagõpa, is conceived in various ways and extolled By Śrīmadācārya or Vallabhācārya Beginning: सदा गोपिकामण्डले राजमानं लसन्नृत्यबृन्दादिलीलानिदानम् । गलदर्पकन्दर्पशोभानिधानं भजे नन्दसूनुं सदानन्दरूपम् ॥ १ ॥ End: | धृतग्रीवगोवर्धनाधारहस्तं परित्रातगोगोपगोपीसमस्तम् । सुराधीशशर्वादिदेवप्रशस्तं भजे नन्दसूनुं सदानन्दरूपम् ॥ ८ ॥ For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy