SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7022 A DESCRIPTIVE CATALOGUE OP हरेमङ्गलमाचरति-वन्द्यमिति । वन्धं वन्दितु (योग्यं सदानन्दं) सदा आनन्दो यस्य सः सदानन्दः तं सदानन्दं नित्यानन्दमिति यावत् । निर्गतः अञ्जनः यस्य सः निरञ्जनः तं निरसनं निर्दोषम् । इन्दिराया लक्ष्म्याः पतिः इन्दिरापतिः तमिन्दिरापात लक्ष्मीस्वामिनम् । End: परमानन्दरूपा चन्द्रिका तस्याः स्यन्दकः . . . . . समर्पक कृष्ण त्वां वन्दे ॥ Colophon: इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते(त)द्वादशस्तोत्रटीकायां द्वादशोऽध्यायः ॥ • No. 10073. द्विश्लोकी. ___DVISLOKI. Page, 1. Lines, 7 on a page. Begins on fol. 54b of the MS. described under No. 9012. Complete. Two stanzas in praise of Nārāyaṇa. Beginning and End : यद्भक्तिप्रचयात्मके दिनमुखे दृष्टिक्षमः क्षेत्रिणः क्षिप्रं ससुत(संसृति)शर्वरी क्षिपति यत्संकल्पसूर्योदयः। तत्रै(वै)रस्त्रविभूषणैराधिगतस्वाधीननित्योन्नतिः श्रीमानस्तु स मे समस्तविपदुत्ताराय नारायणः ॥ अध्यासीनतुरङ्गवक्रविलसज्जिह्वाग्रसिंहासनादाचार्यादिह देवतां समधिकामन्यां न मन्यामहे । यस्यासौ भजते कदाचिदजहद्भूमा स्वयं भूमिका मनानां भविनां भवार्णवसमुत्ताराय नारायणः ॥ For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy