________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
6996
A DESCRIPTIVE CATALOGUE OB
No. 10012. दयाशतकव्याख्या.
DAYĀŠATAKAVYAKHYA. Substanc, palm-leak. Size, 18X 11 inches. Pages, 124. Lines, 10
on a page. Character, Grantha. Condition, fair. Appearance, old. Incomplete. Breaks off in the 66th stanza.
Another commentary on the Dayāśataka, written hy kámānujācārya of Hārītagõtra as taught to bim by Sudarśana of Kausikagotra. Beginning:
जीयाच्छ्रीरामचन्द्रार्यो हारीतकुलभूषणः । वेदान्तयुग्मं व्याकुर्वन् भूमावाचन्द्रतारकम् ।। पदाम्बुजपरिष्कृतस्फुरितपत्रपद्मासनं कटीतटविराजता कनकवाससालंकृतम् । रमाचरणलाक्षया लसदुरस्कमाविःस्मितं वृषाद्रिरमणं स्तुमः कलमकान्तदिव्याकृतिम् ॥ एकं शरेण धनुषा कलयन्तमन्य म(मा)न्यं करं स्थितिविशेषविशेषरम्यम् । देव्यानुजेन च परिष्कृतपार्श्वयुग्मं रामं मदीयकुलदैवतमाश्रयामि ॥ अनुसंदधाति भावं कौशिकहेतीन्द्रदेशिकालब्धम् ।
रामानुजार्यदासो दयास्तुतेर्वेङ्कटेशस्य ।। इत्युक्तप्रक्रिययाकिञ्चनाधिकारिणो भगवढ्यैकनिष्ठत्वेन तस्या एव स्तोतव्यत्वात् तां स्तोतुकामोऽयं कवितार्किककेसरी वेदान्तदेशिकः प्रथम स्वाश्रयाया दयाया आविर्भावभूमित्वेन परमोपकारकयेत्यादिस्थलवैभवो . . . . . . . ति न्यायेन श्रीवेङ्कटपतेरप्यातिशयाधायक श्रीमन्तं वेङ्कटगिरि नमस्यति
For Private and Personal Use Only