SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE BANSKRIT MANUSCRIPTS. 6979 लोकेशं वेदकोशं सदलिकविलसत्पद्मनेत्रं पवित्रं श्रीवासं चारुहासं प्रशमितविबुधद्वेषिबृन्दं मुकुन्दम् । श्रीमूर्ति दिव्यकीर्ति भुजबलशमितोद्यद्धिरण्यं शरण्यं सर्वेशं वेङ्कटेशं भज भज हृदय ब्रह्मतातं सदा तम् ॥ Colophon : चतुर्भद्रिका समाप्ता ॥ ___No. 9978. चरणचिह्नवर्णनम. CARANACIHNAVARŅANAM. Pages, 4. Lines, 26 on a page. Begins on fol. 88a of the MS. described under No. 2981. Complete. In praise of the distinguishing marks in the foet of Lord Krsna : by Hariraya. Beginning: प्रणम्य ब्रह्मरुद्रादिवन्दनीयपदाम्बुजम् । वर्णये पदचिहानि सदनानि शुभाशिषाम् ॥ यद्यानाच्चेतोऽपि षोडशकलमञ्जसा भवति । नखचन्द्रपूर्णतोयैः षोडशसंख्यानि तानि जातानि ॥ दक्षिणवामपदद्वयचिह्नानां चिन्तनाद्भवति । दाक्षिण्यं वा स्वमतस्वरूपसंप्राप्तये नृणाम् ॥ End: ये भावयन्ति सततं परिशीलयन्ति ये वा स्मरन्ति बहुशोऽप्यथ कीर्तयन्ति । चिह्नानि गोकुलपतेश्चरणस्थितानि तेषां भवेच्चरणपङ्कजमातृभावः ॥ इति हरिरायनिरूपितमभवत्पादाब्जयोः प्रकटम् । चिह्नानां वर्णनमिह तेन हरिर्मम प्रसन्नोऽस्तु ।। 538 For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy