SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6978 A DESCRIPTIVE CATALOGUE OF देवेश मिन्नदैत्याङ्ग देवर्षिध्यानदुर्ग्रह ।। दिव्यलोक दयासिन्धो श्रीरङ्गेश नमोऽस्तु ते ॥ End: यं यं कामयते कामं तं तमामोत्यसंशय(म्) । इत्युपश्लिन्दि(पांश्वीडि)तः स्तोत्रं गौतमः परया मुदा ।। Colophon : इति पश्चिमरङ्गमाहात्म्ये गौतमस्तोत्रं संपूर्णम् ॥ No. 9977. चतुर्भद्रिकास्तोत्रम्. CATURBHADRIKĀSTOTRAM. Pages, 22. Lines, 6 on a page. Begins on fol. la of the MS. described under No. 9956. Complete. A hymn in praise of Vērkaķēśa worshipped at l'irupati written in a peculiar form of composition called Caturbhadrikā. Beginning: श्रीभामालिङ्गनस्पन्दितकुचयुगलीकुङ्कमस्फारगौरच्छाया दायया] सत्कौस्तुभोरुं(रः)स्फुरदुरुचपलानीलपर्जन्यकान्ते । वक्ष्येऽहं वेङ्कटाद्रीशितुरनघगुणश्लाघनीया मदीया बुद्धा स्वल्पा तथाप्युज्वलचतुरचतुर्भद्रिकां भद्रदात्रीम् ॥ जय जय जगदवनजागरूककृपाकटाक्षलक्ष्मीलक्षितवक्षःस्थल संततनिजसेवामहोत्सवसमागतसुपर्वविलासिनीकरकङ्कणकिङ्किणीझणझणात्कार । End: श्रीवेङ्कटवर रक्ष रमेश मां त्रायस्व महेश देव ॥ वासस्थेन हि रामचन्द्रकविना श्रीवेङ्कटाधीश्वर श्रीपादाब्जसमर्पितामतितरप्रौढां चतुर्भद्रिकाम् । यः श्रूयेत पुनः(प)ठेदिह लभेदीर्घायुरारोग्यतां लक्ष्मी विन्दति सोऽनुगच्छति मनोवाञ्छां सुमोक्षं ततः ॥ For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy