SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra THE SANSKRIT MANUSCRIPTS. www.kobatirth.org No. 9913. कृष्णानुस्मृतिः - प्रकाशसहिता. KRSNANUSMRTIH WITH PRAKASA. Substance, palm-leaf. Size, 14 x 14 inches. Pages, 224. Lines, on a page. Character, Telugu. Condition, injured. Appear ance, old. Complete. Same work as the above. but with the commentary called Prakasa by a son of Garbhamuktinatha. Acharya Shri Kailassagarsuri Gyanmandir Beginning: नरेन्द्रस्य पुत्रः सर्पयागान्ते बहुजन्तुहिंसासंजातचिन्तापरायणः सन् व्यासानुग्रहात्सकलधर्मतत्त्वज्ञं व्यासशिष्यं वैशम्पायन इति । महामते महाप्राज्ञ सर्वशास्त्रविशारद । इमां रहस्यां परमामनुस्मृर्ति आत्म तच्च परिसमाप्तिं द्योतयति ॥ Colophon : क्षेत्रज्ञः पवधा मुङ्क्ते प्रकृतिं पञ्चभिर्मुखैः । महागुणांश्च यो भुङ्क्ते स महात्मा प्रसीदतु || यो ह्यात्मनः कारयिता स क्षेत्रज्ञः प्रचक्षते । क्षेत्रं शरीरं जानातीति क्षेत्रज्ञः ' आतोऽनुपसर्गे कः' इति कप्रत्ययः ; क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत इति भगवद्वचनात् । End: इति श्रीगर्भमुक्तिनाथात्मजश्रीभावना विरचितोऽयमनुस्मृतिप्रकाशः ॥ 6955 • द्योतयति महाभारत इति । वेदसंमितवेदार्थप्रतिपादकत्वं द्योतयति - वैयासिक्यामिति । व्यासप्रोक्तत्वेन प्रामाण्यमुक्तम् । अनुस्मृतिरिति ग्रन्थनाम ; मनुस्मृतमिति । सप्तचत्वारिंशोऽध्याय इति For Private and Personal Use Only ● ज
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy