________________
Shri Mahavir Jain Aradhana Kendra
THE SANSKRIT MANUSCRIPTS.
www.kobatirth.org
No. 9913. कृष्णानुस्मृतिः - प्रकाशसहिता. KRSNANUSMRTIH WITH PRAKASA.
Substance, palm-leaf. Size, 14 x 14 inches. Pages, 224. Lines, on a page. Character, Telugu. Condition, injured. Appear ance, old.
Complete.
Same work as the above. but with the commentary called Prakasa by a son of Garbhamuktinatha.
Acharya Shri Kailassagarsuri Gyanmandir
Beginning:
नरेन्द्रस्य पुत्रः सर्पयागान्ते बहुजन्तुहिंसासंजातचिन्तापरायणः सन् व्यासानुग्रहात्सकलधर्मतत्त्वज्ञं व्यासशिष्यं वैशम्पायन इति । महामते महाप्राज्ञ सर्वशास्त्रविशारद ।
इमां रहस्यां परमामनुस्मृर्ति
आत्म तच्च
परिसमाप्तिं द्योतयति ॥
Colophon :
क्षेत्रज्ञः पवधा मुङ्क्ते प्रकृतिं पञ्चभिर्मुखैः । महागुणांश्च यो भुङ्क्ते स महात्मा प्रसीदतु || यो ह्यात्मनः कारयिता स क्षेत्रज्ञः प्रचक्षते । क्षेत्रं शरीरं जानातीति क्षेत्रज्ञः ' आतोऽनुपसर्गे कः' इति कप्रत्ययः ; क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत इति भगवद्वचनात् ।
End:
इति श्रीगर्भमुक्तिनाथात्मजश्रीभावना
विरचितोऽयमनुस्मृतिप्रकाशः ॥
6955
•
द्योतयति महाभारत इति । वेदसंमितवेदार्थप्रतिपादकत्वं द्योतयति - वैयासिक्यामिति । व्यासप्रोक्तत्वेन प्रामाण्यमुक्तम् । अनुस्मृतिरिति ग्रन्थनाम ; मनुस्मृतमिति । सप्तचत्वारिंशोऽध्याय इति
For Private and Personal Use Only
●
ज