________________
Shri Mahavir Jain Aradhana Kendra
6954
www.kobatirth.org
A DESCRIPTIVE CATALOGUE OF
No. 9911. कृष्णानुस्मृतिः. KRSNANUSMRTIḤ.
Pages, 8. Lines, 8 on a page.
Begins on fol. 10a of the MS. described under No. 2372, wherein this work has been mentioned as Anusmrti in the list of other works given therein.
Complete.
Same work as the above.
No. 9912. कृष्णानुस्मृतिः.
KRSNĀN US ARTIH.
Acharya Shri Kailassagarsuri Gyanmandir
Pages, 50. Lines, 5 on a page.
Begins on fol. 2816 of the MS. described under No. 2025. Complete; as found in the Visnud harmottara of the Santiparvan of the Mahabharata.
Same work as the above, but with the addition of some stanzas at the end which are given below:--
End:
जन्मान्तरसहस्रेषु तपोध्यानसमाधिभिः ।
नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ।
न वासुदेवात्परमस्ति मङ्गलं न वासुदेवात्परमस्ति पावनम् । न वासुदेवात्परमस्ति कामदं न वासुदेवं प्रणिपत्य सीदति ॥ गतागता निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः ।
अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः | आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः । इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा || नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥
Colophon:
इति श्रीमहाभारते शान्तिपर्वणि विष्णुधर्मोत्तरे विष्णोरनुस्मृतिः
संपूर्णा ॥
For Private and Personal Use Only