SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THB SANSKRIT MANUSORIPTS. 6949 No. 9901. कृष्णभावशतकम्. KRSN ABHAVASATAKAM. Pages, 12. Lines, 19 on a page. .. Begins on fol. 35a of the MS. described under No. 4470. Inoomplote. In praise of Krşņa thought of as being associated with the Gõpis. The author of the work is Bukkapattaņa Vonkațārya of Srisaila family. Beginning: श्रीस्तनस्तबकन्यस्तकस्तूर्यध्यस्तकौस्तुभम् । .. निस्तुलोरःस्थलं शस्तं वस्तु स्वस्तिकदस्तु नः ॥ लक्ष्मीनृसिंहकरुणारसलब्धसर्वतन्त्रस्वतन्त्रकवितार्किकसिंहलक्ष्मा । श्रीशैलबुक्कनगरान्वयवेङ्कटायः श्रीकृष्णसंस्मरणमातनुते मिषेण ॥ साहितीसौहितीराहितीमोहिता ये हि ते नेह तात्पर्यमातन्वते । नाटकालतियामण्डिताः पण्डिता भावनाजीवना भावमाचिन्वते ॥ नवकुवलय श्रेणी नाणीयसी कबरीभरे बहु धृतवती नीलं चेलं च किंचन बिभ्रती । उपवनतले कृष्णेनालिङ्गिता रतिसङ्गता नगरयुवतिर्जाता चन्द्रोदये परितापिनी ॥ निवसति नवोन्मीलनीलोत्पलाकरसन्निधा. वसमकुसुमस्तोमश्रीमत्तमालसमावृते । हरिरिति गृहाद्यान्ती सर्वाङ्गरागसमन्विता नगरयुवतिः शस्तां कस्तूरिकां प्रतिषेधति ।। End: सकलभुवनमध्ये सर्वथा सर्वधा(था) ते न किमपि तुलनार्ह वस्तु सर्वाङ्गकेऽ. इति मधुमथनेन श्वाघिता नाभिमेने तिलकमलिकदन्ते चन्द्रिकासेविनी सा॥ अयि दयित बलं ते दर्शयस्वेति गण्डस्मयवति भुजमध्ये सत्यया यन्त्रितस्य। मशकदथ मुरारेर्मोचनाय क्षणेन स्तनघनपुलकाग्रं गाढसंश्लेष एव ॥ 536-A For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy