SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8948 A DESCRIPTIVE CATALOGUE OF चिन्तामणिर्जयति . लभते जयश्रीः ॥ अत्र चिन्तामणिशब्देन गोपालतापिन्युपनिषदुक्ता पश्चपदी स्तूयते । सोमगिरिर्गुरुमें इति तन्मन्त्रोपदेष्टा भगवदात्मको गुरुरभिहितः । End: ____ अस्मिन् श्लोके निरूपितविशेषणचतुष्टयेन पुष्टिपुरुषोत्तमकरपद्मपदपप्रमुखपद्मवक्षःस्थलवर्णनं क्रमेण कृतम् । विशेष्यपदेन जीवानां दासत्वमपि स्वीकृतमित्यपि ज्ञेयमित्यलं विस्तरेण ॥ No. 9900. कृष्णचतुर्विंशतिस्तोत्रम्. KĶŞŅACATURVIMŚATISTOTRAM. Pages, 4. Lines, 6 on a page. Begins on fol. 26a of the MS. described under No. 2571. Complete. Twenty-four stanzas in praise of Lord Kršņa. Beginning: केशवं केशिमथनं वासुकीभोगशायिनम् । रासक्रीडाविलासाढ्यं कृष्णं वन्दे जगद्गुरुम् ॥ १ ॥ नारायणं नरहरिं नारदादिभिरर्चितम् । तारकं भवबन्धानां कृष्णं वन्दे जगद्गुरुम् । २ ॥ End: श्रीकृष्णं गोकुलावासं साकेतपुरवासिनम् । भाकाशकालदिग्रूपं कृष्णं वन्दे जगद्गुरुम् ॥ २४ ॥ कृष्णस्तोत्रं चतुर्विंशत्येतत्सन्नामरूपिणम् । यः पठेत्रातरुत्थाय सर्वपापैः प्रमुच्यते ॥ कृष्णाय वासुदेवाय हरये परमात्मने । प्रणुतः (मः) केशिनाशाय गोविन्दाय नमो नमः ।। For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy