________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
6936
A DESCRIPTIVE CATALOGUE OF
Beginning :
वात्सल्यादभयप्रदानसमयादाार्तिनिर्वापणादौदार्यादघशोषणादगणितश्रेयःपदप्रापणात् । सेव्यः श्रीपतिरेक एव जगतां सन्त्यत्र षट् साक्षिणः प्रह्लादश्च विभीषणश्च करिगट पाञ्चाल्यहल्या ध्रुवः ॥ १ ॥ प्रह्लाद प्रभुरस्ति चेत्तव हरिः सर्वत्र मे दर्शय स्तम्भे चेत्यवदद्धिरण्यकशिपुस्तत्राविरासीद्धरिः । वक्षस्तस्य विदारयन्निजनखैर्वात्सल्यमावेदय, नातेत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ २ ॥ चिद्रूपो मधुशासनो मुरहरो मायातिगो निर्गुणोऽस(न)न्तो विश्वपरः पुराणपुरुषो नित्योदितो निर्मलः । नित्यानन्दवपुर्भवन्भवहरो यो वासुदेवः पुमा. नातेत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ५४ ॥ आर्तत्राणपरायणस्तवमिमं धर्मादिमोक्षप्रदं व्यासाचार्यकृतं परं शुभकरं सर्वाघविध्वंसनम् । नित्यं यः पठति प्रभातसमये शृण्वन्नरो भक्तिमान् श्रीवैकुण्ठपदं स याति विमलं योगीन्द्रलभ्यं पदम् ॥ ५५ ।।
End:
No. 9872. आर्तत्राणपरायणस्तोत्रम्.
ÅRTATRĀŅAPARÁYAŅASTOTRAM. Pages, 5. Lines, 5 on a page.
Begins on fol. 77a of the MS. described under No. 5953. Breaks off in the seventh stanza. Same work as the above, without the first stanza.
No. 9873. ऋद्धिस्तवः.
___RDDHISTAVAH. Pages, 3. Lines, 6 on a page.
Begins on fol. 96 of the MS, described under No. 9702. Complete.
For Private and Personal Use Only