SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6936 A DESCRIPTIVE CATALOGUE OF Beginning : वात्सल्यादभयप्रदानसमयादाार्तिनिर्वापणादौदार्यादघशोषणादगणितश्रेयःपदप्रापणात् । सेव्यः श्रीपतिरेक एव जगतां सन्त्यत्र षट् साक्षिणः प्रह्लादश्च विभीषणश्च करिगट पाञ्चाल्यहल्या ध्रुवः ॥ १ ॥ प्रह्लाद प्रभुरस्ति चेत्तव हरिः सर्वत्र मे दर्शय स्तम्भे चेत्यवदद्धिरण्यकशिपुस्तत्राविरासीद्धरिः । वक्षस्तस्य विदारयन्निजनखैर्वात्सल्यमावेदय, नातेत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ २ ॥ चिद्रूपो मधुशासनो मुरहरो मायातिगो निर्गुणोऽस(न)न्तो विश्वपरः पुराणपुरुषो नित्योदितो निर्मलः । नित्यानन्दवपुर्भवन्भवहरो यो वासुदेवः पुमा. नातेत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ५४ ॥ आर्तत्राणपरायणस्तवमिमं धर्मादिमोक्षप्रदं व्यासाचार्यकृतं परं शुभकरं सर्वाघविध्वंसनम् । नित्यं यः पठति प्रभातसमये शृण्वन्नरो भक्तिमान् श्रीवैकुण्ठपदं स याति विमलं योगीन्द्रलभ्यं पदम् ॥ ५५ ।। End: No. 9872. आर्तत्राणपरायणस्तोत्रम्. ÅRTATRĀŅAPARÁYAŅASTOTRAM. Pages, 5. Lines, 5 on a page. Begins on fol. 77a of the MS. described under No. 5953. Breaks off in the seventh stanza. Same work as the above, without the first stanza. No. 9873. ऋद्धिस्तवः. ___RDDHISTAVAH. Pages, 3. Lines, 6 on a page. Begins on fol. 96 of the MS, described under No. 9702. Complete. For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy