SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Beginning: www.kobatirth.org End: THE SANSKRIT MANUSCRIPTS. Acharya Shri Kailassagarsuri Gyanmandir 6901 श्रियं त्रैलोक्यजननीं सुलभां चानपायिनीम् । विष्णोर्ब्रह्मादिसंपत्तेः प्रकृतिं तां नमाम्यहम् ॥ नासामौक्तिककान्तिभासितमुखी स्वातीगताब्जश्रियं दृष्ट्वा हासयुता मदेभगमना नीलालका चारुवाक् । लक्ष्मी भोगिपुरीविलास सदना नक्षत्रमालावृता कल्याणं मम वाञ्छितं सुहृदया शीघ्रं करोत्विन्दिरा ॥ अथादौ सापराधेष्वपि पुनः प्रपत्तिनिष्ठागरिष्ठेषु तव कृपास्तीत्याह - काकासुरो महिसुते प्रथमापराधं कृत्वा नरोत्तमशराभिविदग्धचेताः । लोकाननाथसहितानभिवीक्ष्य भीतो नीतस्त्वयैव हरिपादयुगं नु पुत्रः ॥ गोपालार्यकटाक्षलेशभगवत्कैङ्कर्यराज्यस्थित ः श्रीलक्ष्मीपदपङ्कजात सुमरन्दास्वादतृप्तात्मकः । आत्रेयान्वयसंभवः सुहृदयो रङ्गाख्यदासः सदा सीतायाः स्तवमुत्तमं जनमनः सन्तोषदं चाकरोत् ॥ सीतास्तवं रम्यतमं प्रभातेऽप्युत्थाय मर्त्याः परिशुद्धचित्ताः । ध्यायन्ति तेषां सकलेप्सितार्थान् श्रीरामपत्नी प्रददात्यजस्रम् ॥ नान्यं देवं तु पश्यामि त्वत्तो मद्रक्षणे परम् । तस्मात्पुत्रं च मां रक्ष देवि त्वत्पादसेवनम् ॥ ३९ ॥ For Private and Personal Use Only Colophon: इत्यात्रेय कुलकलशाम्बुधिसुधाकर श्रीगोपालाचार्यसूनुना लक्ष्मीकटाक्ष संधुक्षितबुद्धिविभवेन रङ्गदासेन विरचितः सीतास्तवः समाप्तः 533-A
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy